Vijnana-Bhairava Tantra in Transliteration and Devanagari
This is the Kashmir Series of Texts and Studies, No. IX, “The Vijnana-Bhairava” with a “Commentary Called Kaumadi by Ananda Bhatta.” Printed at the Tatva-Vivechaka Press, Bombay, India, 1918:
Here is the version we are working with. It has been modified slightly from the archived text at the University of Goettingen.
॥विज्ञान भैरव॥
||vijñāna bhairava||
श्री देव्युवाच।
śrī devyuvāca |
श्रुतं देव मया सर्वं रुद्रयामलसम्भवम्।
त्रिकभेदमशेषेण सारात्सारविभागशः॥ १॥
śrutaṁ deva mayā sarvaṁ rudrayāmalasambhavam |
trikabhedamaśeṣeṇa sārātsāravibhāgaśaḥ || 1 ||
अद्यापि न निवृत्तो मे संशयः परमेश्वर।
किं रूपं तत्त्वतो देव शब्दराशिकलामयम्॥ २॥
adyāpi na nivṛtto me saṁśayaḥ parameśvara |
kiṁ rūpaṁ tattvato deva śabdarāśikalāmayam || 2 ||
किं वा नवात्मभेदेन भैरवे भैरवाकृतौ।
त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम्॥ ३॥
kiṁ vā navātmabhedena bhairave bhairavākṛtau |
triśirobhedabhinnaṁ vā kiṁ vā śaktitrayātmakam || 3 ||
नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः।
चक्रारूढमनच्कं वा किं वा शक्तिस्वरूपकम्॥ ४॥
nādabindumayaṁ vāpi kiṁ candrārdhanirodhikāḥ |
cakrārūḍhamanackaṁ vā kiṁ vā śaktisvarūpakam || 4 ||
परापरायाः सकलमपरायाश्च वा पुनः।
पराया यदि तद्वत्स्यात्परत्वं तद् विरुध्यते॥ ५॥
parāparāyāḥ sakalamaparāyāśca vā punaḥ |
parāyā yadi tadvatsyātparatvaṁ tad virudhyate || 5 ||
न हि वर्णविभेदेन देहभेदेन वा भवेत्।
परत्वं निष्कलत्वेन सकलत्वे न तद् भवेत्॥ ६॥
na hi varṇavibhedena dehabhedena vā bhavet|
paratvaṁ niṣkalatvena sakalatve na tad bhavet|| 6 ||
प्रसादं कुरु मे नाथ निःशेषं चिन्द्धि संशयम्।
prasādaṁ kuru me nātha niḥśeṣaṁ cinddhi saṁśayam |
भैरव उवाच।
bhairava uvāca |
साधु साधु त्वया पृष्टं तन्त्रसारम् इदम् प्रिये॥ ७॥
sādhu sādhu tvayā pṛṣṭaṁ tantrasāram idam priye || 7 ||
गूहनीयतमम् भद्रे तथापि कथयामि ते।
यत्किञ्चित्सकलं रूपं भैरवस्य प्रकीर्तितम्॥ ८॥
gūhanīyatamam bhadre tathāpi kathayāmi te |
yatkiñcitsakalaṁ rūpaṁ bhairavasya prakīrtitam || 8 ||
तद् असारतया देवि विज्ञेयं शक्रजालवत्।
मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम्॥ ९॥
tad asāratayā devi vijñeyaṁ śakrajālavat|
māyāsvapnopamaṁ caiva gandharvanagarabhramam || 9 ||
ध्यानार्थम् भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम्।
केवलं वर्णितम् पुंसां विकल्पनिहतात्मनाम्॥ १०॥
dhyānārtham bhrāntabuddhīnāṁ kriyāḍambaravartinām |
kevalaṁ varṇitam puṁsāṁ vikalpanihatātmanām || 10 ||
तत्त्वतो न नवात्मासौ शब्दराशिर् न भैरवः।
न चासौ त्रिशिरा देवो न च शक्तित्रयात्मकः॥ ११॥
tattvato na navātmāsau śabdarāśir na bhairavaḥ |
na cāsau triśirā devo na ca śaktitrayātmakaḥ || 11 ||
नादबिन्दुमयो वापि न चन्द्रार्धनिरोधिकाः।
न चक्रक्रमसम्भिन्नो न च शक्तिस्वरूपकः॥ १२॥
nādabindumayo vāpi na candrārdhanirodhikāḥ |
na cakrakramasambhinno na ca śaktisvarūpakaḥ || 12 ||
अप्रबुद्धमतीनां हि एता बलविभीषिकाः।
मातृमोदकवत्सर्वं प्रवृत्त्यर्थम् उदाहृतम्॥ १३॥
aprabuddhamatīnāṁ hi etā balavibhīṣikāḥ |
mātṛmodakavatsarvaṁ pravṛttyartham udāhṛtam || 13 ||
दिक्कालकलनोन्मुक्ता देशोद्देशाविशेषिनी।
व्यपदेष्टुमशक्यासाव् अकथ्या परमार्थतः॥ १४॥
dikkālakalanonmuktā deśoddeśāviśeṣinī |
vyapadeṣṭumaśakyāsāv akathyā paramārthataḥ || 14 ||
अन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा।
यावस्था भरिताकारा भैरवी भैरवात्मनः॥ १५॥
antaḥsvānubhavānandā vikalponmuktagocarā |
yāvasthā bharitākārā bhairavī bhairavātmanaḥ || 15 ||
तद् वपुस् तत्त्वतो ज्ञेयं विमलं विश्वपूरणम्।
एवंविधे परे तत्त्वे कः पूज्यः कश्च तृप्यति॥ १६॥
tad vapus tattvato jñeyaṁ vimalaṁ viśvapūraṇam |
evaṁvidhe pare tattve kaḥ pūjyaḥ kaśca tṛpyati || 16 ||
एवंविधा भैरवस्य यावस्था परिगीयते।
सा परा पररूपेण परा देवी प्रकीर्तिता॥ १७॥
evaṁvidhā bhairavasya yāvasthā parigīyate |
sā parā pararūpeṇa parā devī prakīrtitā || 17 ||
शक्तिशक्तिमतोर् यद्वद् अभेदः सर्वदा स्थितः।
अतस् तद्धर्मधर्मित्वात्परा शक्तिः परात्मनः॥ १८॥
śaktiśaktimator yadvad abhedaḥ sarvadā sthitaḥ |
atas taddharmadharmitvātparā śaktiḥ parātmanaḥ || 18 ||
न वह्नेर् दाहिका शक्तिर् व्यतिरिक्ता विभाव्यते।
केवलं ज्ञानसत्तायाम् प्रारम्भोऽयम् प्रवेशने॥ १९॥
na vahner dāhikā śaktir vyatiriktā vibhāvyate |
kevalaṁ jñānasattāyām prārambho'yam praveśane || 19 ||
शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना।
तदासौ शिवरूपी स्यात्शैवी मुखम् इहोच्यते॥ २०॥
śaktyavasthāpraviṣṭasya nirvibhāgena bhāvanā |
tadāsau śivarūpī syātśaivī mukham ihocyate || 20 ||
यथालोकेन दीपस्य किरणैर् भास्करस्य च।
ज्ञायते दिग्विभागादि तद्वच् चक्त्या शिवः प्रिये॥ २१॥
yathālokena dīpasya kiraṇair bhāskarasya ca |
jñāyate digvibhāgādi tadvac caktyā śivaḥ priye || 21 ||
श्री देव्युवाच।
śrī devyuvāca |
देवदेव त्रिशूलाङ्क कपालकृतभूषण।
दिग्देशकालशून्या च व्यपदेशविवर्जिता॥ २२॥
devadeva triśūlāṅka kapālakṛtabhūṣaṇa |
digdeśakālaśūnyā ca vyapadeśavivarjitā || 22 ||
यावस्था भरिताकारा भैरवस्योपलभ्यते।
कैर् उपायैर् मुखं तस्य परा देवि कथम् भवेत्।
यथा सम्यग् अहं वेद्मि तथा मे ब्रूहि भैरव॥ २३॥
yāvasthā bharitākārā bhairavasyopalabhyate |
kair upāyair mukhaṁ tasya parā devi katham bhavet|
yathā samyag ahaṁ vedmi tathā me brūhi bhairava || 23 ||
भैरव उवाच।
bhairava uvāca |
ऊर्ध्वे प्राणो ह्यधो जीवो विसर्गात्मा परोच्चरेत्।
उत्पत्तिद्वितयस्थाने भरणाद् भरिता स्थितिः॥ २४॥
ūrdhve prāṇo hyadho jīvo visargātmā paroccaret|
utpattidvitayasthāne bharaṇād bharitā sthitiḥ || 24 ||
मरुतोऽन्तर् बहिर् वापि वियद्युग्मानिवर्तनात्।
भैरव्या भैरवस्येत्थम् भैरवि व्यज्यते वपुः॥ २५॥
maruto'ntar bahir vāpi viyadyugmānivartanāt|
bhairavyā bhairavasyettham bhairavi vyajyatevapuḥ || 25 ||
न व्रजेन् न विशेच् चक्तिर् मरुद्रूपा विकासिते।
निर्विकल्पतया मध्ये तया भैरवरूपता॥ २६॥
na vrajen na viśec caktir marudrūpā vikāsite |
nirvikalpatayā madhye tayā bhairavarūpatā || 26 ||
कुम्भिता रेचिता वापि पूरिता वा यदा भवेत्।
तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते॥ २७॥
kumbhitā recitā vāpi pūritā vā yadā bhavet|
tadante śāntanāmāsau śaktyā śāntaḥ prakāśate || 27 ||
आमूलात्किरणाभासां सूक्ष्मात्सूक्ष्मतरात्मिकम्।
चिन्तयेत्तां द्विषट्कान्ते श्याम्यन्तीम् भैरवोदयः॥ २८॥
āmūlātkiraṇābhāsāṁ sūkṣmātsūkṣmatarātmikam |
cintayettāṁ dviṣaṭkānte śyāmyantīm bhairavodayaḥ || 28 ||
उद्गच्चन्तीं तडित्रूपाम् प्रतिचक्रं क्रमात्क्रमम्।
ऊर्ध्वं मुष्टित्रयं यावत्तावद् अन्ते महोदयः॥ २९॥
udgaccantīṁ taḍitrūpām praticakraṁ kramātkramam |
ūrdhvaṁ muṣṭitrayaṁ yāvattāvad ante mahodayaḥ || 29 ||
क्रमद्वादशकं सम्यग् द्वादशाक्षरभेदितम्।
स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः॥ ३०॥
kramadvādaśakaṁ samyag dvādaśākṣarabheditam |
sthūlasūkṣmaparasthityā muktvā muktvāntataḥ śivaḥ || 30 ||
तयापूर्याशु मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना।
निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः॥ ३१॥
tayāpūryāśu mūrdhāntaṁ bhaṅktvā bhrūkṣepasetunā |
nirvikalpaṁ manaḥ kṛtvā sarvordhve sarvagodgamaḥ || 31 ||
शिखिपक्षैश् चित्ररूपैर् मण्डलैः शून्यपञ्चकम्।
ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये भवेत्॥ ३२॥
śikhipakṣaiś citrarūpair maṇḍalaiḥ śūnyapañcakam |
dhyāyato'nuttare śūnye praveśo hṛdaye bhavet|| 32 ||
ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना।
शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा॥ ३३॥
īdṛśena krameṇaiva yatra kutrāpi cintanā |
śūnye kuḍye pare pātre svayaṁ līnā varapradā || 33 ||
कपालान्तर् मनो न्यस्य तिष्ठन् मीलितलोचनः।
क्रमेण मनसो दार्ढ्यात्लक्षयेत्लष्यम् उत्तमम्॥ ३४॥
kapālāntar mano nyasya tiṣṭhan mīlitalocanaḥ |
krameṇa manaso dārḍhyātlakṣayetlaṣyam uttamam || 34 ||
मध्यनाडी मध्यसंस्था बिससूत्राभरूपया।
ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते॥ ३५॥
madhyanāḍī madhyasaṁsthā bisasūtrābharūpayā |
dhyātāntarvyomayā devyā tayā devaḥ prakāśate || 35 ||
कररुद्धदृगस्त्रेण भ्रूभेदाद् द्वाररोधनात्।
दृष्टे बिन्दौ क्रमाल् लीने तन्मध्ये परमा स्थितिः॥ ३६॥
kararuddhadṛgastreṇa bhrūbhedād dvārarodhanāt|
dṛṣṭe bindau kramāl līne tanmadhye paramā sthitiḥ || 36 ||
धामान्तःक्षोभसम्भूतसूक्ष्माग्नितिलकाकृतिम्।
बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः॥ ३७॥
dhāmāntaḥkṣobhasambhūtasūkṣmāgnitilakākṛtim |
binduṁ śikhānte hṛdaye layānte dhyāyato layaḥ || 37 ||
अनाहते पात्रकर्णेऽभग्नशब्दे सरिद्द्रुते।
शब्दब्रह्मणि निष्णातः परम् ब्रह्माधिगच्चति॥ ३८॥
anāhate pātrakarṇe'bhagnaśabde sariddrute |
śabdabrahmaṇi niṣṇātaḥ param brahmādhigaccati || 38 ||
प्रणवादिसमुच्चारात्प्लुतान्ते शून्यभावानात्।
शून्यया परया शक्त्या शून्यताम् एति भैरवि॥ ३९॥
praṇavādisamuccārātplutānte śūnyabhāvānāt|
śūnyayā parayā śaktyā śūnyatām eti bhairavi || 39 ||
यस्य कस्यापि वर्णस्य पूर्वान्ताव् अनुभावयेत्।
शून्यया शून्यभूतोऽसौ शून्याकारः पुमान् भवेत्॥ ४०॥
yasya kasyāpi varṇasya pūrvāntāv anubhāvayet|
śūnyayā śūnyabhūto'sau śūnyākāraḥ pumān bhavet|| 40 ||
तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः।
अनन्यचेताः प्रत्यन्ते परव्योमवपुर् भवेत्॥ ४१॥
tantryādivādyaśabdeṣu dīrgheṣu kramasaṁsthiteḥ |
ananyacetāḥ pratyante paravyomavapur bhavet|| 41 ||
पिण्डमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु।
अर्धेन्दुबिन्दुनादान्तः शून्योच्चाराद् भवेच् चिवः॥ ४२॥
piṇḍamantrasya sarvasya sthūlavarṇakrameṇa tu |
ardhendubindunādāntaḥ śūnyoccārād bhavec civaḥ || 42 ||
निजदेहे सर्वदिक्कं युगपद् भावयेद् वियत्।
निर्विकल्पमनास् तस्य वियत्सर्वम् प्रवर्तते॥ ४३॥
nijadehe sarvadikkaṁ yugapad bhāvayed viyat|
nirvikalpamanās tasya viyatsarvam pravartate || 43 ||
पृष्टशून्यं मूलशून्यं युगपद् भावयेच् च यः।
शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत्॥ ४४॥
pṛṣṭaśūnyaṁ mūlaśūnyaṁ yugapad bhāvayec ca yaḥ |
śarīranirapekṣiṇyā śaktyā śūnyamanā bhavet|| 44 ||
पृष्टशून्यं मूलशून्यं हृच्चून्यम् भावयेत्स्थिरम्।
युगपन् निर्विकल्पत्वान् निर्विकल्पोदयस् ततः॥ ४५॥
pṛṣṭaśūnyaṁ mūlaśūnyaṁ hṛccūnyam bhāvayetsthiram |
yugapan nirvikalpatvān nirvikalpodayas tataḥ || 45 ||
तनूदेशे शून्यतैव क्षणमात्रं विभावयेत्।
निर्विकल्पं निर्विकल्पो निर्विकल्पस्वरूपभाक्॥ ४६॥
tanūdeśe śūnyataiva kṣaṇamātraṁ vibhāvayet|
nirvikalpaṁ nirvikalpo nirvikalpasvarūpabhāk || 46 ||
सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे।
विभावयेत्ततस् तस्य भावना सा स्थिरा भवेत्॥ ४७॥
sarvaṁ dehagataṁ dravyaṁ viyadvyāptaṁ mṛgekṣaṇe |
vibhāvayettatas tasya bhāvanā sā sthirā bhavet|| 47 ||
देहान्तरे त्वग्विभागम् भित्तिभूतं विचिन्तयेत्।
न किञ्चिद् अन्तरे तस्य ध्यायन्न् अध्येयभाग् भवेत्॥ ४८॥
dehāntare tvagvibhāgam bhittibhūtaṁ vicintayet|
na kiñcid antare tasya dhyāyann adhyeyabhāg bhavet|| 48 ||
हृद्याकाशे निलीनाक्षः पद्मसम्पुटमध्यगः।
अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात्॥ ४९॥
hṛdyākāśe nilīnākṣaḥ padmasampuṭamadhyagaḥ |
ananyacetāḥ subhage paraṁ saubhāgyamāpnuyāt|| 49 ||
सर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात्।
दृढबुद्धेर् दृढीभूतं तत्त्वलक्ष्यम् प्रवर्तते॥ ५०॥
sarvataḥ svaśarīrasya dvādaśānte manolayāt|
dṛḍhabuddher dṛḍhībhūtaṁ tattvalakṣyam pravartate || 50 ||
यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत्॥
प्रतिक्षणं क्षीणवृत्तेर् वैलक्षण्यं दिनैर् भवेत्॥ ५१॥
yathā tathā yatra tatra dvādaśānte manaḥ kṣipet||
pratikṣaṇaṁ kṣīṇavṛtter vailakṣaṇyaṁ dinair bhavet|| 51 ||
कालाग्निना कालपदाद् उत्थितेन स्वकम् पुरम्।
प्लुष्टम् विचिन्तयेद् अन्ते शान्ताभासस् तदा भवेत्॥ ५२॥
kālāgninā kālapadād utthitena svakam puram |
pluṣṭam vicintayed ante śāntābhāsas tadā bhavet|| 52 ||
एवम् एव जगत्सर्वं दग्धं ध्यात्वा विकल्पतः।
अनन्यचेतसः पुंसः पुम्भावः परमो भवेत्॥ ५३॥
evam eva jagatsarvaṁ dagdhaṁ dhyātvā vikalpataḥ |
ananyacetasaḥ puṁsaḥ pumbhāvaḥ paramo bhavet|| 53 ||
स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मतराणि च।
तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज्यते परा॥ ५४॥
svadehe jagato vāpi sūkṣmasūkṣmatarāṇi ca |
tattvāni yāni nilayaṁ dhyātvānte vyajyate parā || 54 ||
पिनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे।
प्रविश्य हृदये ध्यायन् मुक्तः स्वातन्त्र्यमाप्नुयात्॥ ५५॥
pināṁ ca durbalāṁ śaktiṁ dhyātvā dvādaśagocare |
praviśya hṛdaye dhyāyan muktaḥ svātantryamāpnuyāt|| 55 ||
भुवनाध्वादिरूपेण चिन्तयेत्क्रमशोऽखिलम्।
स्थूलसूक्ष्मपरस्थित्या यावद् अन्ते मनोलयः॥ ५६॥
bhuvanādhvādirūpeṇa cintayetkramaśo'khilam |
sthūlasūkṣmaparasthityā yāvad ante manolayaḥ || 56 ||
अस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः।
अध्वप्रक्रियया तत्त्वं शैवं ध्यत्वा महोदयः॥ ५७॥
asya sarvasya viśvasya paryanteṣu samantataḥ |
adhvaprakriyayā tattvaṁ śaivaṁ dhyatvā mahodayaḥ || 57 ||
विश्वम् एतन् महादेवि शून्यभूतं विचिन्तयेत्।
तत्रैव च मनो लीनं ततस् तल्लयभाजनम्॥ ५८॥
viśvam etan mahādevi śūnyabhūtaṁ vicintayet|
tatraiva ca mano līnaṁ tatas tallayabhājanam || 58 ||
घतादिभाजने दृष्टिम् भित्तिस् त्यक्त्वा विनिक्षिपेत्।
तल्लयं तत्क्षणाद् गत्वा तल्लयात्तन्मयो भवेत्॥ ५९॥
ghatādibhājane dṛṣṭim bhittis tyaktvā vinikṣipet|
tallayaṁ tatkṣaṇād gatvā tallayāttanmayo bhavet|| 59 ||
निर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं विनिक्षिपेत्।
विलीने मानसे भावे वृत्तिक्षिणः प्रजायते॥ ६०॥
nirvṛkṣagiribhittyādideśe dṛṣṭiṁ vinikṣipet|
vilīne mānase bhāve vṛttikṣiṇaḥ prajāyate || 60 ||
उभयोर् भावयोर् ज्ञाने ध्यात्वा मध्यं समाश्रयेत्।
युगपच् च द्वयं त्यक्त्वा मध्ये तत्त्वम् प्रकाशते॥ ६१॥
ubhayor bhāvayor jñāne dhyātvā madhyaṁ samāśrayet|
yugapac ca dvayaṁ tyaktvā madhye tattvam prakāśate || 61 ||
भावे त्यक्ते निरुद्धा चिन् नैव भावान्तरं व्रजेत्।
तदा तन्मध्यभावेन विकसत्यति भावना॥ ६२॥
bhāve tyakte niruddhā cin naiva bhāvāntaraṁ vrajet|
tadā tanmadhyabhāvena vikasatyati bhāvanā || 62 ||
सर्वं देहं चिन्मयं हि जगद् वा परिभावयेत्।
युगपन् निर्विकल्पेन मनसा परमोदयः॥ ६३॥
sarvaṁ dehaṁ cinmayaṁ hi jagad vā paribhāvayet|
yugapan nirvikalpena manasā paramodayaḥ || 63 ||
वायुद्वयस्य सङ्घट्टाद् अन्तर् वा बहिर् अन्ततः।
योगी समत्वविज्ञानसमुद्गमनभाजनम्॥ ६४॥
vāyudvayasya saṅghaṭṭād antar vā bahir antataḥ |
yogī samatvavijñānasamudgamanabhājanam || 64 ||
सर्वं जगत्स्वदेहं वा स्वानन्दभरितं स्मरेत्।
युगपत्स्वामृतेनैव परानन्दमयो भवेत्॥ ६५॥
sarvaṁ jagatsvadehaṁ vā svānandabharitaṁ smaret|
yugapatsvāmṛtenaiva parānandamayo bhavet|| 65 ||
कुहनेन प्रयोगेण सद्य एव मृगेक्षणे।
समुदेति महानन्दो येन तत्त्वं प्रकाशते॥ ६६॥
kuhanena prayogeṇa sadya eva mṛgekṣaṇe |
samudeti mahānando yena tattvaṁ prakāśate || 66 ||
सर्वस्रोतोनिबन्धेन प्राणशक्त्योर्ध्वया शनैः।
पिपीलस्पर्शवेलायाम् प्रथते परमं सुखम्॥ ६७॥
sarvasrotonibandhena prāṇaśaktyordhvayā śanaiḥ |
pipīlasparśavelāyām prathate paramaṁ sukham || 67 ||
वह्नेर् विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत्।
केवलं वायुपूर्णं वा स्मरानन्देन युज्यते॥ ६८॥
vahner viṣasya madhye tu cittaṁ sukhamayaṁ kṣipet|
kevalaṁ vāyupūrṇaṁ vā smarānandena yujyate || 68 ||
शक्तिसङ्गमसङ्क्षुब्धशक्त्यावेशावसानिकम्।
यत्सुखम् ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यम् उच्यते॥ ६९॥
śaktisaṅgamasaṅkṣubdhaśaktyāveśāvasānikam |
yatsukham brahmatattvasya tatsukhaṁ svākyam ucyate || 69 ||
लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः।
शक्त्यभावेऽपि देवेशि भवेद् आनन्दसम्प्लवः॥ ७०॥
lehanāmanthanākoṭaiḥ strīsukhasya bharātsmṛteḥ |
śaktyabhāve'pi deveśi bhaved ānandasamplavaḥ || 70 ||
आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात्।
आनन्दम् उद्गतं ध्यात्वा तल्लयस् तन्मना भवेत्॥ ७१॥
ānande mahati prāpte dṛṣṭe vā bāndhave cirāt|
ānandam udgataṁ dhyātvā tallayas tanmanā bhavet|| 71 ||
जग्धिपानकृतोल्लासरसानन्दविजृम्भणात्।
भावयेद् भरितावस्थां महानन्दस् ततो भवेत्॥ ७२॥
jagdhipānakṛtollāsarasānandavijṛmbhaṇāt|
bhāvayed bharitāvasthāṁ mahānandas tato bhavet|| 72 ||
गितादिविषयास्वादासमसौख्यैकतात्मनः।
योगिनस् तन्मयत्वेन मनोरूढेस् तदात्मता॥ ७३॥
gitādiviṣayāsvādāsamasaukhyaikatātmanaḥ |
yoginas tanmayatvena manorūḍhes tadātmatā || 73 ||
यत्र यत्र मनस् तुष्टिर् मनस् तत्रैव धारयेत्।
तत्र तत्र परानन्दस्वारूपं सम्प्रवर्तते॥ ७४॥
yatra yatra manas tuṣṭir manas tatraiva dhārayet|
tatra tatra parānandasvārūpaṁ sampravartate || 74 ||
अनागतायां निद्रायाम् प्रणष्टे बाह्यगोचरे।
सावस्था मनसा गम्या परा देवी प्रकाशते॥ ७५॥
anāgatāyāṁ nidrāyām praṇaṣṭe bāhyagocare |
sāvasthā manasā gamyā parā devī prakāśate || 75 ||
तेजसा सूर्यदीपादेर् आकाशे शबलीकृते।
दृष्टिर् निवेश्या तत्रैव स्वात्मरूपम् प्रकाशते॥ ७६॥
tejasā sūryadīpāder ākāśe śabalīkṛte |
dṛṣṭir niveśyā tatraiva svātmarūpam prakāśate || 76 ||
करङ्किण्या क्रोधनया भैरव्या लेलिहानया।
खेचर्या दृष्टिकाले च परावाप्तिः प्रकाशते॥ ७७॥
karaṅkiṇyā krodhanayā bhairavyā lelihānayā |
khecaryā dṛṣṭikāle ca parāvāptiḥ prakāśate || 77 ||
मृद्वासने स्फिजैकेन हस्तपादौ निराश्रयम्।
निधाय तत्प्रसङ्गेन परा पूर्णा मतिर् भवेत्॥ ७८॥
mṛdvāsane sphijaikena hastapādau nirāśrayam |
nidhāya tatprasaṅgena parā pūrṇā matir bhavet|| 78 ||
उपविश्यासने सम्यग् बाहू कृत्वार्धकुञ्चितौ।
कक्षव्योम्नि मनः कुर्वन् शममायाति तल्लयात्॥ ७९॥
upaviśyāsane samyag bāhū kṛtvārdhakuñcitau |
kakṣavyomni manaḥ kurvan śamamāyāti tallayāt|| 79 ||
स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च।
अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत्॥ ८०॥
sthūlarūpasya bhāvasya stabdhāṁ dṛṣṭiṁ nipātya ca |
acireṇa nirādhāraṁ manaḥ kṛtvā śivaṁ vrajet|| 80 ||
मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम्।
होच्चारं मनसा कुर्वंस् ततः शान्ते प्रलीयते॥ ८१॥
madhyajihve sphāritāsye madhye nikṣipya cetanām |
hoccāraṁ manasā kurvaṁs tataḥ śānte pralīyate || 81 ||
आसने शयने स्थित्वा निराधारं विभावयन्।
स्वदेहं मनसि क्षिणे क्षणात्क्षीणाशयो भवेत्॥ ८२॥
āsane śayane sthitvā nirādhāraṁ vibhāvayan |
svadehaṁ manasi kṣiṇe kṣaṇātkṣīṇāśayo bhavet|| 82 ||
चलासने स्थितस्याथ शनैर् वा देहचालनात्।
प्रशान्ते मानसे भावे देवि दिव्यौघमाप्नुयात्॥ ८३॥
calāsane sthitasyātha śanair vā dehacālanāt|
praśānte mānase bhāve devi divyaughamāpnuyāt|| 83 ||
आकाशं विमलम् पश्यन् कृत्वा दृष्टिं निरन्तराम्।
स्तब्धात्मा तत्क्षणाद् देवि भैरवं वपुर् आप्नुयात्॥ ८४॥
ākāśaṁ vimalam paśyan kṛtvā dṛṣṭiṁ nirantarām |
stabdhātmā tatkṣaṇād devi bhairavaṁ vapur āpnuyāt|| 84 ||
लीनं मूर्ध्नि वियत्सर्वम् भैरवत्वेन भावयेत्।
तत्सर्वम् भैरवाकारतेजस्तत्त्वं समाविशेत्॥ ८५॥
līnaṁ mūrdhni viyatsarvam bhairavatvena bhāvayet|
tatsarvam bhairavākāratejastattvaṁ samāviśet|| 85 ||
किञ्चिज् ज्ञातं द्वैतदायि बाह्यालोकस् तमः पुनः।
विश्वादि भैरवं रूपं ज्ञात्वानन्तप्रकाशभृत्॥ ८६॥
kiñcij jñātaṁ dvaitadāyi bāhyālokas tamaḥ punaḥ |
viśvādi bhairavaṁ rūpaṁ jñātvānantaprakāśabhṛt|| 86 ||
एवम् एव दुर्निशायां कृष्णपक्षागमे चिरम्।
तैमिरम् भावयन् रूपम् भैरवं रूपम् एष्यति॥ ८७॥
evam eva durniśāyāṁ kṛṣṇapakṣāgame ciram |
taimiram bhāvayan rūpam bhairavaṁ rūpam eṣyati || 87 ||
एवम् एव निमील्यादौ नेत्रे कृष्णाभमग्रतः।
प्रसार्य भैरवं रूपम् भावयंस् तन्मयो भवेत्॥ ८८॥
evam eva nimīlyādau netre kṛṣṇābhamagrataḥ |
prasārya bhairavaṁ rūpam bhāvayaṁs tanmayo bhavet|| 88 ||
यस्य कस्येन्द्रियस्यापि व्याघाताच् च निरोधतः।
प्रविष्टस्याद्वये शून्ये तत्रैवात्मा प्रकाशते॥ ८९॥
yasya kasyendriyasyāpi vyāghātāc ca nirodhataḥ |
praviṣṭasyādvaye śūnye tatraivātmā prakāśate || 89 ||
अबिन्दुमविसर्गं च अकारं जपतो महान्।
उदेति देवि सहसा ज्ञानौघः परमेश्वरः॥ ९०॥
abindumavisargaṁ ca akāraṁ japato mahān |
udeti devi sahasā jñānaughaḥ parameśvaraḥ || 90 ||
वर्णस्य सविसर्गस्य विसर्गान्तं चितिं कुरु।
निराधारेण चित्तेन स्पृशेद् ब्रह्म सनातनम्॥ ९१॥
varṇasya savisargasya visargāntaṁ citiṁ kuru |
nirādhāreṇa cittena spṛśed brahma sanātanam || 91 ||
व्योमाकारं स्वमात्मानं ध्यायेद् दिग्भिर् अनावृतम्।
निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत्तदा॥ ९२॥
vyomākāraṁ svamātmānaṁ dhyāyed digbhir anāvṛtam |
nirāśrayā citiḥ śaktiḥ svarūpaṁ darśayettadā || 92 ||
किञ्चिद् अङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः।
तत्रैव चेतनां युक्त्वा भैरवे निर्मला गतिः॥ ९३॥
kiñcid aṅgaṁ vibhidyādau tīkṣṇasūcyādinā tataḥ |
tatraiva cetanāṁ yuktvā bhairave nirmalā gatiḥ || 93 ||
चित्ताद्यन्तःकृतिर् नास्ति ममान्तर् भावयेद् इति।
विकल्पानामभावेन विकल्पैर् उज्झितो भवेत्॥ ९४॥
cittādyantaḥkṛtir nāsti mamāntar bhāvayed iti |
vikalpānāmabhāvena vikalpair ujjhito bhavet|| 94 ||
माया विमोहिनी नाम कलायाः कलनं स्थितम्।
इत्यादिधर्मं तत्त्वानां कलयन् न पृथग् भवेत्॥ ९५॥
māyā vimohinī nāma kalāyāḥ kalanaṁ sthitam |
ityādidharmaṁ tattvānāṁ kalayan na pṛthag bhavet|| 95 ||
झगितीच्चां समुत्पन्नामवलोक्य शमं नयेत्।
यत एव समुद्भूता ततस् तत्रैव लीयते॥ ९६॥
jhagitīccāṁ samutpannāmavalokya śamaṁ nayet|
yata eva samudbhūtā tatas tatraiva līyate || 96 ||
यदा ममेच्चा नोत्पन्ना ज्ञानं वा कस् तदास्मि वै।
तत्त्वतोऽहं तथाभूतस् तल्लीनस् तन्मना भवेत्॥ ९७॥
yadā mameccā notpannā jñānaṁ vā kas tadāsmi vai |
tattvato'haṁ tathābhūtas tallīnas tanmanā bhavet|| 97 ||
इच्चायामथवा ज्ञाने जाते चित्तं निवेशयेत्।
आत्मबुद्ध्यानन्यचेतास् ततस् तत्त्वार्थदर्शनम्॥ ९८॥
iccāyāmathavā jñāne jāte cittaṁ niveśayet|
ātmabuddhyānanyacetās tatas tattvārthadarśanam || 98 ||
निर्निमित्तम् भवेज् ज्ञानं निराधारम् भ्रमात्मकम्।
तत्त्वतः कस्यचिन् नैतद् एवम्भावी शिवः प्रिये॥ ९९॥
nirnimittam bhavej jñānaṁ nirādhāram bhramātmakam |
tattvataḥ kasyacin naitad evambhāvī śivaḥ priye || 99 ||
चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित्।
अतश्च तन्मयं सर्वम् भावयन् भवजिज् जनः॥ १००॥
ciddharmā sarvadeheṣu viśeṣo nāsti kutracit|
ataśca tanmayaṁ sarvam bhāvayan bhavajij janaḥ || 100 ||
कामक्रोधलोभमोहमदमात्सर्यगोचरे।
बुद्धिं निस्तिमितां कृत्वा तत्तत्त्वमवशिष्यते॥ १०१॥
kāmakrodhalobhamohamadamātsaryagocare |
buddhiṁ nistimitāṁ kṛtvā tattattvamavaśiṣyate || 101 ||
इन्द्रजालमयं विश्वं व्यस्तं वा चित्रकर्मवत्।
भ्रमद् वा ध्यायतः सर्वम् पश्यतश्च सुखोद्गमः॥ १०२॥
indrajālamayaṁ viśvaṁ vyastaṁ vā citrakarmavat|
bhramad vā dhyāyataḥ sarvam paśyataśca sukhodgamaḥ || 102 ||
न चित्तं निक्षिपेद् दुःखे न सुखे वा परिक्षिपेत्।
भैरवि ज्ञायतां मध्ये किं तत्त्वमवशिष्यते॥ १०३॥
na cittaṁ nikṣiped duḥkhe na sukhe vā parikṣipet|
bhairavi jñāyatāṁ madhye kiṁ tattvamavaśiṣyate || 103 ||
विहाय निजदेहस्थं सर्वत्रास्मीति भावयन्।
दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुखी भवेत्॥ १०४॥
vihāya nijadehasthaṁ sarvatrāsmīti bhāvayan |
dṛḍhena manasā dṛṣṭyā nānyekṣiṇyā sukhī bhavet|| 104 ||
घटादौ यच् च विज्ञानम् इच्चाद्यं वा ममान्तरे।
नैव सर्वगतं जातम् भावयन् इति सर्वगः॥ १०५॥
ghaṭādau yac ca vijñānam iccādyaṁ vā mamāntare |
naiva sarvagataṁ jātam bhāvayan iti sarvagaḥ || 105 ||
ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम्।
योगिनां तु विशेषोऽस्ति सम्बन्धे सावधानता॥ १०६॥
grāhyagrāhakasaṁvittiḥ sāmānyā sarvadehinām |
yogināṁ tu viśeṣo'sti sambandhe sāvadhānatā || 106 ||
स्ववद् अन्यशरीरेऽपि संवित्तिमनुभावयेत्।
अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर् भवेत्॥ १०७॥
svavad anyaśarīre'pi saṁvittimanubhāvayet|
apekṣāṁ svaśarīrasya tyaktvā vyāpī dinair bhavet|| 107 ||
निराधारं मनः कृत्वा विकल्पान् न विकल्पयेत्।
तदात्मपरमात्मत्वे भैरवो मृगलोचने॥ १०८॥
nirādhāraṁ manaḥ kṛtvā vikalpān na vikalpayet|
tadātmaparamātmatve bhairavo mṛgalocane || 108 ||
सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः।
स एवाहं शैवधर्मा इति दार्ढ्याच् चिवो भवेत्॥ १०९॥
sarvajñaḥ sarvakartā ca vyāpakaḥ parameśvaraḥ |
sa evāhaṁ śaivadharmā iti dārḍhyāc civo bhavet|| 109 ||
जलस्येवोर्मयो वह्नेर् ज्वालाभङ्ग्यः प्रभा रवेः।
ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः॥ ११०॥
jalasyevormayo vahner jvālābhaṅgyaḥ prabhā raveḥ |
mamaiva bhairavasyaitā viśvabhaṅgyo vibheditāḥ || 110 ||
भ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितम् भुवि पातनात्।
क्षोभशक्तिविरामेण परा सञ्जायते दशा॥ १११॥
bhrāntvā bhrāntvā śarīreṇa tvaritam bhuvi pātanāt|
kṣobhaśaktivirāmeṇa parā sañjāyate daśā || 111 ||
आधारेष्व् अथवाऽशक्त्याऽज्ञानाच् चित्तलयेन वा।
जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः॥ ११२॥
ādhāreṣv athavā'śaktyā'jñānāc cittalayena vā |
jātaśaktisamāveśakṣobhānte bhairavaṁ vapuḥ || 112 ||
सम्प्रदायम् इमम् देवि शृणु सम्यग् वदाम्यहम्।
कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः॥ ११३॥
sampradāyam imam devi śṛṇu samyag vadāmyaham |
kaivalyaṁ jāyate sadyo netrayoḥ stabdhamātrayoḥ || 113 ||
सङ्कोचं कर्णयोः कृत्वा ह्यधोद्वारे तथैव च।
अनच्कमहलं ध्यायन् विशेद् ब्रह्म सनातनम्॥ ११४॥
saṅkocaṁ karṇayoḥ kṛtvā hyadhodvāre tathaiva ca |
anackamahalaṁ dhyāyan viśed brahma sanātanam || 114 ||
कूपादिके महागर्ते स्थित्वोपरि निरीक्षणात्।
अविकल्पमतेः सम्यक् सद्यस् चित्तलयः स्फुटम्॥ ११५॥
kūpādike mahāgarte sthitvopari nirīkṣaṇāt|
avikalpamateḥ samyak sadyas cittalayaḥ sphuṭam || 115 ||
यत्र यत्र मनो याति बाह्ये वाभ्यन्तरेऽपि वा।
तत्र तत्र शिवावास्था व्यापकत्वात्क्व यास्यति॥ ११६॥
yatra yatra mano yāti bāhye vābhyantare'pi vā |
tatra tatra śivāvāsthā vyāpakatvātkva yāsyati || 116 ||
यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः।
तस्य तन्मात्रधर्मित्वाच् चिल्लयाद् भरितात्मता॥ ११७॥
yatra yatrākṣamārgeṇa caitanyaṁ vyajyate vibhoḥ |
tasya tanmātradharmitvāc cillayād bharitātmatā || 117 ||
क्षुताद्यन्ते भये शोके गह्वरे वा रणाद् द्रुते।
कुतूहलेक्षुधाद्यन्ते ब्रह्मसत्तामयी दशा॥ ११८॥
kṣutādyante bhaye śoke gahvare vā raṇād drute |
kutūhalekṣudhādyante brahmasattāmayī daśā || 118 ||
वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस् त्यजेत्।
स्वशरीरं निराधारं कृत्वा प्रसरति प्रभुः॥ ११९॥
vastuṣu smaryamāṇeṣu dṛṣṭe deśe manas tyajet|
svaśarīraṁ nirādhāraṁ kṛtvā prasarati prabhuḥ || 119 ||
क्वचिद् वस्तुनि विन्यस्य शनैर् दृष्टिं निवर्तयेत्।
तज् ज्ञानं चित्तसहितं देवि शून्यालायो भवेत्॥१२०॥
kvacid vastuni vinyasya śanair dṛṣṭiṁ nivartayet|
taj jñānaṁ cittasahitaṁ devi śūnyālāyo bhavet||120 ||
भक्त्युद्रेकाद् विरक्तस्य यादृशी जायते मतिः।
सा शक्तिः शाङ्करी नित्यम् भवयेत्तां ततः शिवः॥ १२१॥
bhaktyudrekād viraktasya yādṛśī jāyate matiḥ |
sā śaktiḥ śāṅkarī nityam bhavayettāṁ tataḥ śivaḥ || 121 ||
वस्त्वन्तरे वेद्यमाने सर्ववस्तुषु शून्यता।
ताम् एव मनसा ध्यात्वा विदितोऽपि प्रशाम्यति॥ १२२॥
vastvantare vedyamāne sarvavastuṣu śūnyatā |
tām eva manasā dhyātvā vidito'pi praśāmyati || 122 ||
किञ्चिज्ज्ञैर् या स्मृता शुद्धिः सा शुद्धिः शम्भुदर्शने।
न शुचिर् ह्यशुचिस् तस्मान् निर्विकल्पः सुखी भवेत्॥ १२३॥
सर्वत्र भैरवो भावः सामान्येष्व् अपि गोचरः।
न च तद्व्यतिरेक्तेण परोऽस्तीत्यद्वया गतिः॥ १२४॥
समः शत्रौ च मित्रे च समो मानावमानयोः॥
ब्रह्मणः परिपूर्णत्वातिति ज्ञात्वा सुखी भवेत्॥ १२५॥
kiñcijjñair yā smṛtā śuddhiḥ sā śuddhiḥ śambhudarśane |
na śucir hyaśucis tasmān nirvikalpaḥ sukhī bhavet|| 123 ||
sarvatra bhairavo bhāvaḥ sāmānyeṣv api gocaraḥ |
na ca tadvyatirekteṇa paro'stītyadvayā gatiḥ || 124 ||
samaḥ śatrau ca mitre ca samo mānāvamānayoḥ ||
brahmaṇaḥ paripūrṇatvātiti jñātvā sukhī bhavet|| 125 ||
न द्वेषम् भावयेत्क्वापि न रागम् भावयेत्क्वचित्।
रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म प्रसर्पति॥ १२६॥
na dveṣam bhāvayetkvāpi na rāgam bhāvayetkvacit|
rāgadveṣavinirmuktau madhye brahma prasarpati || 126 ||
यद् अवेद्यं यद् अग्राह्यं यच् चून्यं यद् अभावगम्।
तत्सर्वम् भैरवम् भाव्यं तदन्ते बोधसम्भवः॥ १२७॥
yad avedyaṁ yad agrāhyaṁ yac cūnyaṁ yad abhāvagam |
tatsarvam bhairavam bhāvyaṁ tadante bodhasambhavaḥ || 127 ||
नित्ये निराश्रये शून्ये व्यापके कलनोज्झिते।
बाह्याकाशे मनः कृत्वा निराकाशं समाविशेत्॥ १२८॥
nitye nirāśraye śūnye vyāpake kalanojjhite |
bāhyākāśe manaḥ kṛtvā nirākāśaṁ samāviśet|| 128 ||
यत्र यत्र मनो याति तत्तत्तेनैव तत्क्षणम्।
परित्यज्यानवस्थित्या निस्तरङ्गस् ततो भवेत्॥ १२९॥
yatra yatra mano yāti tattattenaiva tatkṣaṇam |
parityajyānavasthityā nistaraṅgas tato bhavet|| 129 ||
भया सर्वं रवयति सर्वदो व्यापकोऽखिले।
इति भैरवशब्दस्य सन्ततोच्चारणाच् चिवः॥ १३०॥
bhayā sarvaṁ ravayati sarvado vyāpako'khile |
iti bhairavaśabdasya santatoccāraṇāc civaḥ || 130 ||
अहं ममेदम् इत्यादि प्रतिपत्तिप्रसङ्गतः।
निराधारे मनो याति तद्ध्यानप्रेरणाच् चमी॥ १३१॥
ahaṁ mamedam ityādi pratipattiprasaṅgataḥ |
nirādhāre mano yāti taddhyānapreraṇāc camī || 131 ||
नित्यो विभुर् निराधारो व्यापकश्चाखिलाधिपः।
शब्दान् प्रतिक्षणं ध्यायन् कृतार्थोऽर्थानुरूपतः॥ १३२॥
nityo vibhur nirādhāro vyāpakaścākhilādhipaḥ |
śabdān pratikṣaṇaṁ dhyāyan kṛtārtho'rthānurūpataḥ || 132 ||
अतत्त्वम् इन्द्रजालाभम् इदं सर्वमवस्थितम्।
किं तत्त्वम् इन्द्रजालस्य इति दार्ढ्याच् चमं व्रजेत्॥ १३३॥
atattvam indrajālābham idaṁ sarvamavasthitam |
kiṁ tattvam indrajālasya iti dārḍhyāc camaṁ vrajet|| 133 ||
आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया।
ज्ञानायत्ता बहिर्भावा अतः शून्यम् इदं जगत्॥ १३४॥
ātmano nirvikārasya kva jñānaṁ kva ca vā kriyā |
jñānāyattā bahirbhāvā ataḥ śūnyam idaṁ jagat|| 134 ||
न मे बन्धो न मोक्षो मे भीतस्यैता विभीषिकाः।
प्रतिबिम्बम् इदम् बुद्धेर् जलेष्व् इव विवस्वतः॥ १३५॥
na me bandho na mokṣo me bhītasyaitā vibhīṣikāḥ |
pratibimbam idam buddher jaleṣv iva vivasvataḥ || 135 ||
इन्द्रियद्वारकं सर्वं सुखदुःखादिसङ्गमम्।
इतीन्द्रियाणि सन्त्यज्य स्वस्थः स्वात्मनि वर्तते॥ १३६॥
indriyadvārakaṁ sarvaṁ sukhaduḥkhādisaṅgamam |
itīndriyāṇi santyajya svasthaḥ svātmani vartate || 136 ||
ज्ञानप्रकाशकं सर्वं सर्वेणात्मा प्रकाशकः।
एकम् एकस्वभावत्वात्ज्ञानं ज्ञेयं विभाव्यते॥ १३७॥
jñānaprakāśakaṁ sarvaṁ sarveṇātmā prakāśakaḥ |
ekam ekasvabhāvatvātjñānaṁ jñeyaṁ vibhāvyate || 137 ||
मानसं चेतना शक्तिर् आत्मा चेति चतुष्टयम्।
यदा प्रिये परिक्षीणं तदा तद् भैरवं वपुः॥ १३८॥
mānasaṁ cetanā śaktir ātmā ceti catuṣṭayam |
yadā priye parikṣīṇaṁ tadā tad bhairavaṁ vapuḥ || 138 ||
निस्तरङ्गोपदेशानां शतम् उक्तं समासतः।
द्वादशाभ्यधिकं देवि यज् ज्ञात्वा ज्ञानविज् जनः॥ १३९॥
nistaraṅgopadeśānāṁ śatam uktaṁ samāsataḥ |
dvādaśābhyadhikaṁ devi yaj jñātvā jñānavij janaḥ || 139 ||
अत्र चैकतमे युक्तो जायते भैरवः स्वयम्।
वाचा करोति कर्माणि शापानुग्रहकारकः॥ १४०॥
atra caikatame yukto jāyate bhairavaḥ svayam |
vācā karoti karmāṇi śāpānugrahakārakaḥ || 140 ||
अजरामरताम् एति सोऽणिमादिगुणान्वितः।
योगिनीनाम् प्रियो देवि सर्वमेलापकाधिपः॥ १४१॥
ajarāmaratām eti so'ṇimādiguṇānvitaḥ |
yoginīnām priyo devi sarvamelāpakādhipaḥ || 141 ||
जीवन्न् अपि विमुक्तोऽसौ कुर्वन्न् अपि न लिप्यते।
jīvann api vimukto'sau kurvann api na lipyate |
श्री देवी उवाच।
śrī devī uvāca |
इदं यदि वपुर् देव परायाश्च महेश्वर॥ १४२॥
idaṁ yadi vapur deva parāyāśca maheśvara || 142 ||
एवमुक्तव्यवस्थायां जप्यते को जपश्च कः।
ध्यायते को महानाथ पूज्यते कश्च तृप्यति॥ १४३॥
evamuktavyavasthāyāṁ japyate ko japaśca kaḥ |
dhyāyate ko mahānātha pūjyate kaśca tṛpyati || 143 ||
हूयते कस्य वा होमो यागः कस्य च किं कथम्।
hūyate kasya vā homo yāgaḥ kasya ca kiṁ katham |
श्री भैरव उवाच।
śrī bhairava uvāca |
एषात्र प्रक्रिया बाह्या स्थूलेष्व् एव मृगेक्षणे॥ १४४॥
eṣātra prakriyā bāhyā sthūleṣv eva mṛgekṣaṇe || 144 ||
भूयो भूयः परे भावे भावना भाव्यते हि या।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः॥ १४५॥
bhūyo bhūyaḥ pare bhāve bhāvanā bhāvyate hi yā |
japaḥ so'tra svayaṁ nādo mantrātmā japya īdṛśaḥ || 145 ||
ध्यानं हि निश्चला बुद्धिर् निराकारा निराश्रया।
न तु ध्यानं शरीराक्षिमुखहस्तादिकल्पना॥ १४६॥
dhyānaṁ hi niścalā buddhir nirākārā nirāśrayā |
na tu dhyānaṁ śarīrākṣimukhahastādikalpanā || 146 ||
पूजा नाम न पुष्पाद्यैर् या मतिः क्रियते दृढा।
निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल् लयः॥ १४७॥
pūjā nāma na puṣpādyair yā matiḥ kriyate dṛḍhā |
nirvikalpe mahāvyomni sā pūjā hyādarāl layaḥ || 147 ||
अत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद् दिनम्।
भरिताकारता सात्र तृप्तिर् अत्यन्तपूर्णता॥ १४८॥
atraikatamayuktisthe yotpadyeta dinād dinam |
bharitākāratā sātra tṛptir atyantapūrṇatā || 148 ||
महाशून्यालये वह्नौ भूताक्षविषयादिकम्।
हूयते मनसा सार्धं स होमश् चेतनास्रुचा॥ १४९॥
mahāśūnyālaye vahnau bhūtākṣaviṣayādikam |
hūyate manasā sārdhaṁ sa homaś cetanāsrucā || 149 ||
यागोऽत्र परमेशानि तुष्टिर् आनन्दलक्षणा।
क्षपणात्सर्वपापानां त्राणात्सर्वस्य पार्वति॥ १५०॥
yāgo'tra parameśāni tuṣṭir ānandalakṣaṇā |
kṣapaṇātsarvapāpānāṁ trāṇātsarvasya pārvati || 150 ||
रुद्रशक्तिसमावेशस् तत्क्षेत्रम् भावना परा।
अन्यथा तस्य तत्त्वस्य का पूजा काश्च तृप्यति॥ १५१॥
rudraśaktisamāveśas tatkṣetram bhāvanā parā |
anyathā tasya tattvasya kā pūjā kāśca tṛpyati || 151 ||
स्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा हि सर्वतः।
आवेशनं तत्स्वरूपे स्वात्मनः स्नानम् ईरितम्॥ १५२॥
svatantrānandacinmātrasāraḥ svātmā hi sarvataḥ |
āveśanaṁ tatsvarūpe svātmanaḥ snānam īritam || 152 ||
यैर् एव पूज्यते द्रव्यैस् तर्प्यते वा परापरः।
यश्चैव पूजकः सर्वः स एवैकः क्व पूजनम्॥ १५३॥
yair eva pūjyate dravyais tarpyate vā parāparaḥ |
yaścaiva pūjakaḥ sarvaḥ sa evaikaḥ kva pūjanam || 153 ||
व्रजेत्प्राणो विशेज् जीव इच्चया कुटिलाकृतिः।
दीर्घात्मा सा महादेवी परक्षेत्रम् परापरा॥ १५४॥
vrajetprāṇo viśej jīva iccayā kuṭilākṛtiḥ |
dīrghātmā sā mahādevī parakṣetram parāparā || 154 ||
अस्यामनुचरन् तिष्ठन् महानन्दमयेऽध्वरे।
तया देव्या समाविष्टः परम् भैरवमाप्नुयात्॥ १५५॥
asyāmanucaran tiṣṭhan mahānandamaye'dhvare |
tayā devyā samāviṣṭaḥ param bhairavamāpnuyāt|| 155 ||
षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः।
जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः॥ १५६॥
वरितिन्
सकारेण बहिर्याति हकारेण विषेत् पुनः।
हंसहंसेत्यमुं मन्त्रं जीवो जपति नित्यशः॥१५६॥
ṣaṭśatāni divā rātrau sahasrāṇyekaviṁśatiḥ |
japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ || 156 ||
variation
sakāreṇa bahiryāti hakāreṇa viṣet punaḥ |
haṁsahaṁsetyamuṁ mantraṁ jīvo japati nityaśaḥ ||156||
इत्येतत्कथितं देवि परमामृतम् उत्तमम्।
एतच् च नैव कस्यापि प्रकाश्यं तु कदाचन॥ १५७॥
ityetatkathitaṁ devi paramāmṛtam uttamam |
etac ca naiva kasyāpi prakāśyaṁ tu kadācana || 157 ||
परशिष्ये खले क्रूरे अभक्ते गुरुपादयोः।
निर्विकल्पमतीनां तु वीराणाम् उन्नतात्मनाम्॥ १५८॥
paraśiṣye khale krūre abhakte gurupādayoḥ |
nirvikalpamatīnāṁ tu vīrāṇām unnatātmanām || 158 ||
भक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया।
ग्रामो राज्यम् पुरं देशः पुत्रदारकुटुम्बकम्॥ १५९॥
bhaktānāṁ guruvargasya dātavyaṁ nirviśaṅkayā |
grāmo rājyam puraṁ deśaḥ putradārakuṭumbakam || 159 ||
सर्वम् एतत्परित्यज्य ग्राह्यम् एतन् मृगेक्षणे।
किम् एभिर् अस्थिरैर् देवि स्थिरम् परम् इदं धनम्।
प्राणा अपि प्रदातव्या न देयं परमामृतम्॥ १६०॥
sarvam etatparityajya grāhyam etan mṛgekṣaṇe |
kim ebhir asthirair devi sthiram param idaṁ dhanam |
prāṇā api pradātavyā na deyaṁ paramāmṛtam || 160 ||
श्री देवी उवाच।
śrī devī uvāca |
देवदेव माहदेव परितृप्तास्मि शङ्कर।
रुद्रयामलतन्त्रस्य सारमद्यावधारितम्॥ १६१॥
devadeva māhadeva paritṛptāsmi śaṅkara |
rudrayāmalatantrasya sāramadyāvadhāritam || 161 ||
सर्वशक्तिप्रभेदानां हृदयं ज्ञातमद्य च।
इत्युक्त्वानन्दिता देवि कण्ठे लग्ना शिवस्य तु॥ १६२॥
sarvaśaktiprabhedānāṁ hṛdayaṁ jñātamadya ca |
ityuktvānanditā devi kaṇṭhe lagnā śivasya tu || 162 ||
Here is a slightly different version, and in so doing, we introduced some glitches!
॥ विज्ञान भैरव ॥
|| vijñāna bhairava ||
श्री देव्युवाच ।
śrī devyuvāca |
श्रुतं देव मया सर्वं रुद्रयामलसम्भवम् ।
त्रिकभेदमशेषेण सारात्सारविभागशः ॥१॥
śrutaṁ deva mayā sarvaṁ rudrayāmala sambhavam |
trika bhedam aśeṣeṇa sārāt sāra vibhāgaśaḥ || 1 ||
अद्यापि न निवृत्तो मे संशयः परमेश्वर ।
किं रूपं तत्त्वतो देव शब्दराशिकलामयम् ॥२॥
adyāpi na nivṛtto me saṁśayaḥ parameśvara |
kiṁ rūpaṁ tattvato deva śabda rāśi kalā mayam || 2 ||
किं वा नवात्मभेदेन भैरवे भैरवाकृतौ ।
त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम् ॥३॥
kiṁ vā navātma bhedena bhairave bhairavākṛtau |
triśirobheda bhinnaṁ vā kiṁ vā śakti trayātmakam || 3 ||
नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः ।
चक्रारूढमनच्कं वा किं वा शक्तिस्वरूपकम् ॥४॥
nāda bindu mayaṁ vāpi kiṁ candrārdha nirodhikāḥ |
cakrārūḍham anackaṁ vā kiṁ vā śakti svarūpakam || 4 ||
परापरायाः सकलमपरायाश्च वा पुनः ।
पराया यदि तद्वत्स्यात्परत्वं तद् विरुध्यते ॥५॥
parāparāyāḥ sakalama parāyāśca vā punaḥ |
parāyā yadi tad vatsyāt paratvaṁ tad virudhyate || 5 ||
न हि वर्णविभेदेन देहभेदेन वा भवेत् ।
परत्वं निष्कलत्वेन सकलत्वे न तद् भवेत् ॥६॥
na hi varṇa vibhedena dehabhedena vā bhavet |
paratvaṁ niṣkalatvena sakalatve na tad bhavet || 6 ||
प्रसादं कुरु मे नाथ निःशेषं i^iN† संशयम् ।
prasādaṁ kuru me nātha niḥśeṣaṁ chinddhi saṁśayam |
भैरव उवाच ।
bhairava uvāca |
साधु साधु त्वया पृष्टं तन्त्रसारम् इदम् प्रिये ॥७॥
sādhu sādhu tvayā pṛṣṭaṁ tantra sāram idam priye || 7 ||
गूहनीयतमम् भद्रे तथापि कथयामि ते ।
यत्किञ्चित्सकलं रूपं भैरवस्य प्रकीर्तितम् ॥८॥
gūha nīyatamam bhadre tathāpi kathayāmi te |
yat kiñcit sakalaṁ rūpaṁ bhairavasya prakīrtitam || 8 ||
तद् असारतया देवि विज्ञेयं शक्रजालवत् ।
मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम् ॥९॥
tad asāra tayā devi vijñeyaṁ śakra jālavat |
māyā svapnopamaṁ caiva gandharva nagara bhramam || 9 ||
ध्यानार्थम् भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम् ।
केवलं वर्णितम् पुंसां विकल्पनिहतात्मनाम् ॥१०॥
dhyānārtham bhrānta buddhīnāṁ kriyāḍambara vartinām |
kevalaṁ varṇitam puṁsāṁ vikalpa nihatātmanām || 10 ||
तत्त्वतो न नवात्मासौ शब्दराशिर् न भैरवः ।
न चासौ त्रिशिरा देवो न च शक्तित्रयात्मकः ॥११॥
tattvato na navātmāsau śabda rāśir na bhairavaḥ |
na cāsau triśirā devo na ca śakti trayātmakaḥ || 11 ||
नादबिन्दुमयो वापि न चन्द्रार्धनिरोधिकाः ।
न चक्रक्रमसम्भिन्नो न च शक्तिस्वरूपकः ॥१२॥
nāda bindu mayo vāpi na candrārdha nirodhikāḥ |
na cakra krama sambhinno na ca śakti svarūpakaḥ || 12 ||
अप्रबुद्धमतीनां हि एता बलविभीषिकाः ।
मातृमोदकवत्सर्वं प्रवृत्त्यर्थम् उदाहृतम् ॥१३॥
aprabuddha matīnāṁ hi etā bala vibhīṣikāḥ |
mātṛ modakavat sarvaṁ pravṛtty artham udāhṛtam || 13 ||
दिक्कालकलनोन्मुक्ता देशोद्देशाविशेषिनी ।
व्यपदेष्टुमशक्यासाव् अकथ्या परमार्थतः ॥१४॥
dik kāla kalanonmuktā deśoddeśā viśeṣinī |
vyapadeṣṭum aśakyāsāv akathyā paramārthataḥ || 14 ||
अन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा ।
यावस्था भरिताकारा भैरवी भैरवात्मनः ॥१५॥
antaḥ svānubhavānandā vikalponmukta gocarā |
yāvasthā bharitākārā bhairavī bhairavātmanaḥ || 15 ||
तद् वपुस् तत्त्वतो ज्ञेयं विमलं विश्वपूरणम् ।
एवंविधे परे तत्त्वे कः पूज्यः कश्च तृप्यति ॥१६॥
tad vapus tattvato jñeyaṁ vimalaṁ viśva pūraṇam |
evaṁ vidhe pare tattve kaḥ pūjyaḥ kaśca tṛpyati || 16 ||
एवंविधा भैरवस्य यावस्था परिगीयते ।
सा परा पररूपेण परा देवी प्रकीर्तिता ॥१७॥
evaṁ vidhā bhairavasya yāvasthā parigīyate |
sā parā pararūpeṇa parā devī prakīrtitā || 17 ||
शक्तिशक्तिमतोर् यद्वद् अभेदः सर्वदा स्थितः ।
अतस् तद्धर्मधर्मित्वात्परा शक्तिः परात्मनः ॥१८॥
śakti śaktimator yadvad abhedaḥ sarvadā sthitaḥ |
atas tad dharma dharmitvāt parā śaktiḥ parātmanaḥ || 18 ||
न वह्नेर् दाहिका शक्तिर् व्यतिरिक्ता विभाव्यते ।
केवलं ज्ञानसत्तायाम् प्रारम्भोऽयम् प्रवेशने ॥१९॥
na vahner dāhikā śaktir vyatiriktā vibhāvyate |
kevalaṁ jñāna sattāyām prārambho'yam praveśane || 19 ||
शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना ।
तदासौ शिवरूपी स्यात्शैवी मुखम् इहोच्यते ॥२०॥
śakty avasthā praviṣṭasya nirvibhāgena bhāvanā |
tad āsau śiva rūpī syāt śaivī mukham ihocyate || 20 ||
यथालोकेन दीपस्य किरणैर् भास्करस्य च ।
ज्ञायते दिग्विभागादि तद्वC^क्त्या शिवः प्रिये ॥२१॥
yathālokena dīpasya kiraṇair bhāskarasya ca |
jñāyate dig vibhāgādi tadvac chaktyā śivaḥ priye || 21 ||
श्री देव्युवाच ।
śrī devy uvāca |
देवदेव त्रिशूलाङ्क कपालकृतभूषण ।
दिग्देशकालशून्या च व्यपदेशविवर्जिता ॥२२॥
deva deva triśūlāṅka kapāla kṛta bhūṣaṇa |
dig deśa kāla śūnyā ca vyapadeśa vivarjitā || 22 ||
यावस्था भरिताकारा भैरवस्योपलभ्यते ।
कैर् उपायैर् मुखं तस्य परा देवि कथम् भवेत् ।
यथा सम्यग् अहं वेद्मि तथा मे ब्रूहि भैरव ॥२३॥
yāvasthā bharitā kārā bhairavasyopalabhyate |
kair upāyair mukhaṁ tasya parā devi katham bhavet |
yathā samyag ahaṁ vedmi tathā me brūhi bhairava || 23 ||
श्री भैरव उवाच ।
śrī bhairava uvāca |
ऊर्ध्वे प्राणो ह्यधो जीवो विसर्गात्मा परोच्चरेत् ।
उत्पत्तिद्वितयस्थाने भरणाद् भरिता स्थितिः ॥२४॥
ūrdhve prāṇo hyadho jīvo visargātmā paroccaret |
utpatti dvitaya sthāne bharaṇād bharitā sthitiḥ || 24 ||
मरुतोऽन्तर् बहिर् वापि वियद्युग्मानिवर्तनात् ।
भैरव्या भैरवस्येत्थम् भैरवि व्यज्यते वपुः ॥२५॥
maruto'ntar bahir vāpi viyad yugmānivartanāt |
bhairavyā bhairavasyettham bhairavi vyajyate vapuḥ || 25 ||
न व्रजेन् न विशेC^क्तिर् मरुद्रूपा विकासिते ।
निर्विकल्पतया मध्ये तया भैरवरूपता ॥२६॥
na vrajen na viśec chaktir marud rūpā vikāsite |
nirvikalpatayā madhye tayā bhairava rūpatā || 26 ||
कुम्भिता रेचिता वापि पूरिता वा यदा भवेत् ।
तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते ॥२७॥
kumbhitā recitā vāpi pūritā vā yadā bhavet |
tadante śānta nāmāsau śaktyā śāntaḥ prakāśate || 27 ||
आमूलात्किरणाभासां सूक्ष्मात्सूक्ष्मतरात्मिकम् ।
चिन्तयेत्तां द्विषट्कान्ते श्याम्यन्तीम् भैरवोदयः ॥२८॥
āmūlāt kiraṇābhāsāṁ sūkṣmāt sūkṣmatarātmikam |
cintayet tāṁ dviṣaṭkānte śyāmyantīm bhairavodayaḥ || 28 ||
उद्गC^न्तीं तडित्रूपाम् प्रतिचक्रं क्रमात्क्रमम् ।
ऊर्ध्वं मुष्टित्रयं यावत्तावद् अन्ते महोदयः ॥२९॥
udgac chantīṁ taḍit rūpām praticakraṁ kramāt kramam |
ūrdhvaṁ muṣṭitrayaṁ yāvat tāvad ante mahodayaḥ || 29 ||
क्रमद्वादशकं सम्यग् द्वादशाक्षरभेदितम् ।
स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः ॥३०॥
krama dvādaśakaṁ samyag dvādaśākṣara bheditam |
sthūla sūkṣma parasthityā muktvā muktvāntataḥ śivaḥ || 30 ||
तयापूर्याशु मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना ।
निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः ॥३१॥
tayā pūryāśu mūrdhāntaṁ bhaṅktvā bhrū kṣepa setunā |
nirvikalpaṁ manaḥ kṛtvā sarvordhve sarvagodgamaḥ || 31 ||
शिखिपक्षैश् चित्ररूपैर् मण्डलैः शून्यपञ्चकम् ।
ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये भवेत् ॥३२॥
śikhi pakṣaiś citra rūpair maṇḍalaiḥ śūnya pañcakam |
dhyāyato'nuttare śūnye praveśo hṛdaye bhavet || 32 ||
ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना ।
शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा ॥३३॥
īdṛśena krameṇaiva yatra kutrāpi cintanā |
śūnye kuḍye pare pātre svayaṁ līnā vara pradā || 33 ||
कपालान्तर् मनो न्यस्य तिष्ठन् मीलितलोचनः ।
क्रमेण मनसो दार्ढ्यात्लक्षयेत्लष्यम् उत्तमम् ॥३४॥
kapālāntar mano nyasya tiṣṭhan mīlita locanaḥ |
krameṇa manaso dārḍhyāt lakṣayet laṣyam uttamam || 34 ||
मध्यनाडी मध्यसंस्था बिससूत्राभरूपया ।
ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते ॥३५॥
madhya nāḍī madhya saṁsthā bisa sūtrābha rūpayā |
dhyātāntar vyoma yā devyā tayā devaḥ prakāśate || 35 ||
कररुद्धदृगस्त्रेण भ्रूभेदाद् द्वाररोधनात् ।
दृष्टे बिन्दौ क्रमाल् लीने तन्मध्ये परमा स्थितिः ॥३६॥
kara ruddha dṛg astreṇa bhrū bhedād dvāra rodhanāt |
dṛṣṭe bindau kramāl līne tan madhye paramā sthitiḥ || 36 ||
धामान्तःक्षोभसम्भूतसूक्ष्माग्नितिलकाकृतिम् ।
बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः ॥३७॥
dhāmāntaḥ kṣobha sambhūta sūkṣmāgni tilakākṛtim |
binduṁ śikhānte hṛdaye layānte dhyāyato layaḥ || 37 ||
अनाहते पात्रकर्णेऽभग्नशब्दे सरिद्द्रुते ।
शब्दब्रह्मणि निष्णातः परम् ब्रह्माधिगच्चति ॥३८॥
anāhate pātra karṇe'bhagna śabde sarid drute |
śabda brahmaṇi niṣṇātaḥ param brahmādhigaccati || 38 ||
प्रणवादिसमुच्चारात्प्लुतान्ते शून्यभावानात् ।
शून्यया परया शक्त्या शून्यताम् एति भैरवि ॥३९॥
praṇavādi samuccārāt plutānte śūnya bhāvānāt |
śūnyayā parayā śaktyā śūnyatām eti bhairavi || 39 ||
यस्य कस्यापि वर्णस्य पूर्वान्ताव् अनुभावयेत् ।
शून्यया शून्यभूतोऽसौ शून्याकारः पुमान् भवेत् ॥४०॥
yasya kasyāpi varṇasya pūrvāntāv anubhāvayet |
śūnyayā śūnya bhūto'sau śūnyākāraḥ pumān bhavet || 40 ||
तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः ।
अनन्यचेताः प्रत्यन्ते परव्योमवपुर् भवेत् ॥४१॥
tantry ādi vādya śabdeṣu dīrgheṣu krama saṁsthiteḥ |
ananya cetāḥ pratyante para vyoma vapur bhavet || 41 ||
पिण्डमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु ।
अर्धेन्दुबिन्दुनादान्तः शून्योच्चाराद् भवेiC^चवः ॥४२॥
piṇḍa mantrasya sarvasya sthūla varṇa krameṇa tu |
ardhendu bindu nādāntaḥ śūnyoccārād bhavec chivaḥ || 42 ||
निजदेहे सर्वदिक्कं युगपद् भावयेद् वियत् ।
निर्विकल्पमनास् तस्य वियत्सर्वम् प्रवर्तते ॥४३॥
nija dehe sarva dikkaṁ yugapad bhāvayed viyat |
nirvikalpa manās tasya viyat sarvam pravartate || 43 ||
पृष्टशून्यं मूलशून्यं युगपद् भावयेच् च यः ।
शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत् ॥४४॥
pṛṣṭa śūnyaṁ mūla śūnyaṁ yugapad bhāvayec ca yaḥ |
śarīra nirapekṣiṇyā śaktyā śūnya manā bhavet || 44 ||
पृष्टशून्यं मूलशून्यं हृC^§न्यम् भावयेत्स्थिरम् ।
युगपन् निर्विकल्पत्वान् निर्विकल्पोदयस् ततः ॥४५॥
pṛṣṭa śūnyaṁ mūla śūnyaṁ hṛcchūnyam bhāvayet sthiram |
yugapan nirvikalpa tvān nirvikalpodayas tataḥ || 45 ||
तनूदेशे शून्यतैव क्षणमात्रं विभावयेत् ।
निर्विकल्पं निर्विकल्पो निर्विकल्पस्वरूपभाक् ॥४६॥
tanū deśe śūnyataiva kṣaṇa mātraṁ vibhāvayet |
nirvikalpaṁ nirvikalpo nirvikalpa svarūpa bhāk || 46 ||
सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे ।
विभावयेत्ततस् तस्य भावना सा स्थिरा भवेत् ॥४७॥
sarvaṁ deha gataṁ dravyaṁ viyad vyāptaṁ mṛgekṣaṇe |
vibhāvayet tatas tasya bhāvanā sā sthirā bhavet || 47 ||
देहान्तरे त्वग्विभागम् भित्तिभूतं विचिन्तयेत् ।
न किञ्चिद् अन्तरे तस्य ध्यायन्न् अध्येयभाग् भवेत् ॥४८॥
dehāntare tvag vibhāgam bhitti bhūtaṁ vicintayet |
na kiñcid antare tasya dhyāyan na dhyeya bhāg bhavet || 48 ||
हृद्याकाशे निलीनाक्षः पद्मसम्पुटमध्यगः ।
अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् ॥४९॥
hṛdyākāśe nilīnākṣaḥ padma sampuṭa madhya gaḥ |
ananya cetāḥ subhage paraṁ saubhāgyam āpnuyāt || 49 ||
सर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात् ।
दृढबुद्धेर् दृढीभूतं तत्त्वलक्ष्यम् प्रवर्तते ॥५०॥
sarvataḥ svaśarīrasya dvādaśānte manolayāt |
dṛḍha buddher dṛḍhī bhūtaṁ tattva lakṣyam pravartate || 50 ||
यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् ।
प्रतिक्षणं क्षीणवृत्तेर् वैलक्षण्यं दिनैर् भवेत् ॥५१॥
yathā tathā yatra tatra dvādaśānte manaḥ kṣipet |
prati kṣaṇaṁ kṣīṇa vṛtter vailakṣaṇyaṁ dinair bhavet || 51 ||
कालाग्निना कालपदाद् उत्थितेन स्वकम् पुरम् ।
प्लुष्टम् विचिन्तयेद् अन्ते शान्ताभासस् तदा भवेत् ॥५२॥
kālāgninā kāla padād utthitena svakam puram |
pluṣṭam vicintayed ante śāntābhāsas tadā bhavet || 52 ||
एवम् एव जगत्सर्वं दग्धं ध्यात्वा विकल्पतः ।
अनन्यचेतसः पुंसः पुम्भावः परमो भवेत् ॥५३॥
evam eva jagat sarvaṁ dagdhaṁ dhyātvā vikalpataḥ |
ananya cetasaḥ puṁsaḥ pumbhāvaḥ paramo bhavet || 53 ||
स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मतराणि च ।
तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज्यते परा ॥५४॥
svadehe jagato vāpi sūkṣma sūkṣmatarāṇi ca |
tattvāni yāni nilayaṁ dhyātvānte vyajyate parā || 54 ||
pIनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे ।
प्रविश्य हृदये ध्यायन् मुक्तः स्वातन्त्र्यमाप्नुयात् ॥५५॥
pīnāṁ ca durbalāṁ śaktiṁ dhyātvā dvādaśa gocare |
praviśya hṛdaye dhyāyan muktaḥ svātantryam āpnuyāt || 55 ||
भुवनाध्वादिरूपेण चिन्तयेत्क्रमशोऽखिलम् ।
स्थूलसूक्ष्मपरस्थित्या यावद् अन्ते मनोलयः ॥५६॥
bhuvanādhvādi rūpeṇa cintayet kramaśo'khilam |
sthūla sūkṣma parasthityā yāvad ante manolayaḥ || 56 ||
अस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः ।
अध्वप्रक्रियया तत्त्वं शैवं ध्यत्वा महोदयः ॥५७॥
asya sarvasya viśvasya pary anteṣu samantataḥ |
adhva prakriyayā tattvaṁ śaivaṁ dhyatvā mahodayaḥ || 57 ||
विश्वम् एतन् महादेवि शून्यभूतं विचिन्तयेत् ।
तत्रैव च मनो लीनं ततस् तल्लयभाजनम् ॥५८॥
viśvam etan mahā devi śūnya bhūtaṁ vicintayet |
tatraiva ca mano līnaṁ tatas tal laya bhājanam || 58 ||
घतादिभाजने दृष्टिम् भित्तिस् त्यक्त्वा विनिक्षिपेत् ।
तल्लयं तत्क्षणाद् गत्वा तल्लयात्तन्मयो भवेत् ॥५९॥
ghatādi bhājane dṛṣṭim bhittis tyaktvā vinikṣipet |
tal layaṁ tat kṣaṇād gatvā tal layāt tan mayo bhavet || 59 ||
निर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं विनिक्षिपेत् ।
विलीने मानसे भावे वृत्तिक्षिणः प्रजायते ॥६०॥
nirvṛkṣa giri bhitty ādi deśe dṛṣṭiṁ vinikṣipet |
vilīne mānase bhāve vṛtti kṣiṇaḥ prajāyate || 60 ||
उभयोर् भावयोर् ज्ञाने ध्यात्वा मध्यं समाश्रयेत् ।
युगपच् च द्वयं त्यक्त्वा मध्ये तत्त्वम् प्रकाशते ॥६१॥
ubhayor bhāvayor jñāne dhyātvā madhyaṁ samāśrayet |
yugapac ca dvayaṁ tyaktvā madhye tattvam prakāśate || 61 ||
भावे त्यक्ते निरुद्धा चिन् नैव भावान्तरं व्रजेत् ।
तदा तन्मध्यभावेन विकसत्यति भावना ॥६२॥
bhāve tyakte niruddhā cin naiva bhāvāntaraṁ vrajet |
tadā tan madhya bhāvena vikasatyati bhāvanā || 62 ||
सर्वं देहं चिन्मयं हि जगद् वा परिभावयेत् ।
युगपन् निर्विकल्पेन मनसा परमोदयः ॥६३॥
sarvaṁ dehaṁ cin mayaṁ hi jagad vā paribhāvayet |
yugapan nirvikalpena manasā paramodayaḥ || 63 ||
वायुद्वयस्य सङ्घट्टाद् अन्तर् वा बहिर् अन्ततः ।
योगी समत्वविज्ञानसमुद्गमनभाजनम् ॥६४॥
vāyu dvayasya saṅghaṭṭād antar vā bahir antataḥ |
yogī samatva vijñāna samudgamana bhājanam || 64 ||
सर्वं जगत्स्वदेहं वा स्वानन्दभरितं स्मरेत् ।
युगपत्स्वामृतेनैव परानन्दमयो भवेत् ॥६५॥
sarvaṁ jagat svadehaṁ vā svānanda bharitaṁ smaret |
yugapat svāmṛtenaiva parānanda mayo bhavet || 65 ||
कुहनेन प्रयोगेण सद्य एव मृगेक्षणे ।
समुदेति महानन्दो येन तत्त्वं प्रकाशते ॥६६॥
kuhanena prayogeṇa sadya eva mṛgekṣaṇe |
samudeti mahānando yena tattvaṁ prakāśate || 66 ||
सर्वस्रोतोनिबन्धेन प्राणशक्त्योर्ध्वया शनैः ।
पिपीलस्पर्शवेलायाम् प्रथते परमं सुखम् ॥६७॥
sarva sroto nibandhena prāṇa śaktyordhvayā śanaiḥ |
pipīla sparśa velāyām prathate paramaṁ sukham || 67 ||
वह्नेर् विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् ।
केवलं वायुपूर्णं वा स्मरानन्देन युज्यते ॥६८॥
vahner viṣasya madhye tu cittaṁ sukha mayaṁ kṣipet |
kevalaṁ vāyu pūrṇaṁ vā smarānandena yujyate || 68 ||
शक्तिसङ्गमसङ्क्षुब्धशक्त्यावेशावसानिकम् ।
यत्सुखम् ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यम् उच्यते ॥६९॥
śakti saṅgama saṅkṣubdha śakty āveśāvasānikam |
yat sukham brahma tattvasya tat sukhaṁ svākyam ucyate || 69 ||
लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः ।
शक्त्यभावेऽपि देवेशि भवेद् आनन्दसम्प्लवः ॥७०॥
lehanā manthanākoṭaiḥ strī sukhasya bharāt smṛteḥ |
śakty abhāve'pi deveśi bhaved ānanda samplavaḥ || 70 ||
आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् ।
आनन्दम् उद्गतं ध्यात्वा तल्लयस् तन्मना भवेत् ॥७१॥
ānande mahati prāpte dṛṣṭe vā bāndhave cirāt |
ānandam udgataṁ dhyātvā tal layas tan manā bhavet || 71 ||
जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् ।
भावयेद् भरितावस्थां महानन्दस् ततो भवेत् ॥७२॥
jagdhi pāna kṛtollāsa rasānanda vijṛmbhaṇāt |
bhāvayed bharitāvasthāṁ mahānandas tato bhavet || 72 ||
गितादिविषयास्वादासमसौख्यैकतात्मनः ।
योगिनस् तन्मयत्वेन मनोरूढेस् तदात्मता ॥७३॥
gitādi viṣayāsvādā sama saukhyaikatāt manaḥ |
yoginas tan mayatvena mano rūḍhes tad ātmatā || 73 ||
यत्र यत्र मनस् तुष्टिर् मनस् तत्रैव धारयेत् ।
तत्र तत्र परानन्दस्वारूपं सम्प्रवर्तते ॥७४॥
yatra yatra manas tuṣṭir manas tatraiva dhārayet |
tatra tatra parānanda svārūpaṁ sampravartate || 74 ||
अनागतायां निद्रायाम् प्रणष्टे बाह्यगोचरे ।
सावस्था मनसा गम्या परा देवी प्रकाशते ॥७५॥
anāgatāyāṁ nidrāyām praṇaṣṭe bāhya gocare |
sāvasthā manasā gamyā parā devī prakāśate || 75 ||
तेजसा सूर्यदीपादेर् आकाशे शबलीकृते ।
दृष्टिर् निवेश्या तत्रैव स्वात्मरूपम् प्रकाशते ॥७६॥
tejasā sūrya dīpāder ākāśe śabalī kṛte |
dṛṣṭir niveśyā tatraiva svātma rūpam prakāśate || 76 ||
करङ्किण्या क्रोधनया भैरव्या लेलिहानया ।
खेचर्या दृष्टिकाले च परावाप्तिः प्रकाशते ॥७७॥
karaṅkiṇyā krodhanayā bhairavyā lelihānayā |
khecaryā dṛṣṭi kāle ca parāvāptiḥ prakāśate || 77 ||
मृद्वासने स्फिजैकेन हस्तपादौ निराश्रयम् ।
निधाय तत्प्रसङ्गेन परा पूर्णा मतिर् भवेत् ॥७८॥
mṛdvāsane sphijaikena hastapādau nirāśrayam |
nidhāya tat prasaṅgena parā pūrṇā matir bhavet || 78 ||
उपविश्यासने सम्यग् बाहू कृत्वार्धकुञ्चितौ ।
कक्षव्योम्नि मनः कुर्वन् शममायाति तल्लयात् ॥७९॥
upaviśyāsane samyag bāhū kṛtvārdha kuñcitau |
kakṣa vyomni manaḥ kurvan śamam āyāti tal layāt || 79 ||
स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च ।
अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत् ॥८०॥
sthūla rūpasya bhāvasya stabdhāṁ dṛṣṭiṁ nipātya ca |
acireṇa nirādhāraṁ manaḥ kṛtvā śivaṁ vrajet || 80 ||
मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम् ।
होच्चारं मनसा कुर्वंस् ततः शान्ते प्रलीयते ॥८१॥
madhya jihve sphāritāsye madhye nikṣipya cetanām |
hoccāraṁ manasā kurvaṁs tataḥ śānte pralīyate || 81 ||
आसने शयने स्थित्वा निराधारं विभावयन् ।
स्वदेहं मनसि क्षिणे क्षणात्क्षीणाशयो भवेत् ॥८२॥
āsane śayane sthitvā nirādhāraṁ vibhāvayan |
svadehaṁ manasi kṣiṇe kṣaṇāt kṣīṇāśayo bhavet || 82 ||
चलासने स्थितस्याथ शनैर् वा देहचालनात् ।
प्रशान्ते मानसे भावे देवि दिव्यौघमाप्नुयात् ॥८३॥
calāsane sthitas yātha śanair vā deha cālanāt |
praśānte mānase bhāve devi divyaughamāpnuyāt || 83 ||
आकाशं विमलम् पश्यन् कृत्वा दृष्टिं निरन्तराम् ।
स्तब्धात्मा तत्क्षणाद् देवि भैरवं वपुर् आप्नुयात् ॥८४॥
ākāśaṁ vimalam paśyan kṛtvā dṛṣṭiṁ nirantarām |
stabdhātmā tat kṣaṇād devi bhairavaṁ vapur āpnuyāt || 84 ||
लीनं मूर्ध्नि वियत्सर्वम् भैरवत्वेन भावयेत् ।
तत्सर्वम् भैरवाकारतेजस्तत्त्वं समाविशेत् ॥८५॥
līnaṁ mūrdhni viyat sarvam bhairavatvena bhāvayet |
tat sarvam bhairavākāra tejas tattvaṁ samāviśet || 85 ||
किञ्चिज् ज्ञातं द्वैतदायि बाह्यालोकस् तमः पुन।
विश्वादि भैरवं रूपं ज्ञात्वानन्तप्रकाशभृत् ॥८६॥
kiñcij jñātaṁ dvaitadāyi bāhyālokas tamaḥ punaḥ |
viśvādi bhairavaṁ rūpaṁ jñātvānanta prakāśabhṛt || 86 ||
एवम् एव दुर्निशायां कृष्णपक्षागमे चिरम् ।
तैमिरम् भावयन् रूपम् भैरवं रूपम् एष्यति ॥८७॥
evam eva durniśāyāṁ kṛṣṇa pakṣāgame ciram |
taimiram bhāvayan rūpam bhairavaṁ rūpam eṣyati || 87 ||
एवम् एव निमील्यादौ नेत्रे कृष्णाभमग्रतः ।
प्रसार्य भैरवं रूपम् भावयंस् तन्मयो भवेत् ॥८८॥
evam eva nimīlyādau netre kṛṣṇābhamagrataḥ |
prasārya bhairavaṁ rūpam bhāvayaṁs tan mayo bhavet || 88 ||
यस्य कस्येन्द्रियस्यापि व्याघाताच् च निरोधतः ।
प्रविष्टस्याद्वये शून्ये तत्रैवात्मा प्रकाशते ॥८९॥
yasya kasyendriyasyāpi vyāghātāc ca nirodhataḥ |
praviṣṭasyādvaye śūnye tatraivātmā prakāśate || 89 ||
अबिन्दुमविसर्गं च अकारं जपतो महान् ।
उदेति देवि सहसा ज्ञानौघः परमेश्वरः ॥९०॥
abindum avisargaṁ ca akāraṁ japato mahān |
udeti devi sahasā jñānaughaḥ parameśvaraḥ || 90 ||
वर्णस्य सविसर्गस्य विसर्गान्तं चितिं कुरु ।
निराधारेण चित्तेन स्पृशेद् ब्रह्म सनातनम् ॥९१॥
varṇasya savisargasya visargāntaṁ citiṁ kuru |
nirādhāreṇa cittena spṛśed brahma sanātanam || 91 ||
व्योमाकारं स्वमात्मानं ध्यायेद् दिग्भिर् अनावृतम् ।
निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत्तदा ॥९२॥
vyomākāraṁ svamātmānaṁ dhyāyed digbhir anāvṛtam |
nirāśrayā citiḥ śaktiḥ svarūpaṁ darśayet tadā || 92 ||
किञ्चिद् अङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः ।
तत्रैव चेतनां युक्त्वा भैरवे निर्मला गतिः ॥९३॥
kiñcid aṅgaṁ vibhidyādau tīkṣṇa sūcyādinā tataḥ |
tatraiva cetanāṁ yuktvā bhairave nirmalā gatiḥ || 93 ||
चित्ताद्यन्तःकृतिर् नास्ति ममान्तर् भावयेद् इति ।
विकल्पानामभावेन विकल्पैर् उज्झितो भवेत् ॥९४॥
cittādy antaḥ kṛtir nāsti mamāntar bhāvayed iti |
vikalpānām abhāvena vikalpair ujjhito bhavet || 94 ||
माया विमोहिनी नाम कलायाः कलनं स्थितम् ।
इत्यादिधर्मं तत्त्वानां कलयन् न पृथग् भवेत् ॥९५॥
māyā vimohinī nāma kalāyāḥ kalanaṁ sthitam |
ity ādi dharmaṁ tattvānāṁ kalayan na pṛthag bhavet || 95 ||
झगितीच्चां समुत्पन्नामवलोक्य शमं नयेत् ।
यत एव समुद्भूता ततस् तत्रैव लीयते ॥९६॥
jhagit īccāṁ samutpannām avalokya śamaṁ nayet |
yata eva samudbhūtā tatas tatraiva līyate || 96 ||
यदा ममेच्चा नोत्पन्ना ज्ञानं वा कस् तदास्मि वै ।
तत्त्वतोऽहं तथाभूतस् तल्लीनस् तन्मना भवेत् ॥९७॥
yadā mameccā notpannā jñānaṁ vā kas tadāsmi vai |
tattvato'haṁ tathā bhūtas tal līnas tan manā bhavet || 97 ||
इच^aयामथवा ज्ञाने जाते चित्तं निवेशयेत् ।
आत्मबुद्ध्यानन्यचेतास् ततस् तत्त्वार्थदर्शनम् ॥९८॥
icchāyām atha vā jñāne jāte cittaṁ niveśayet |
ātma buddhy ānanya cetās tatas tattvārtha darśanam || 98 ||
निर्निमित्तम् भवेज् ज्ञानं निराधारम् भ्रमात्मकम् ।
तत्त्वतः कस्यचिन् नैतद् एवम्भावी शिवः प्रिये ॥९९॥
nirnimittam bhavej jñānaṁ nirādhāram bhramātmakam |
tattvataḥ kasyacin naitad evam bhāvī śivaḥ priye || 99 ||
चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् ।
अतश्च तन्मयं सर्वम् भावयन् भवजिज् जनः ॥१००॥
cid dharmā sarva deheṣu viśeṣo nāsti kutracit |
ataś ca tan mayaṁ sarvam bhāvayan bhavajij janaḥ || 100 ||
कामक्रोधलोभमोहमदमात्सर्यगोचरे ।
बुद्धिं निस्तिमितां कृत्वा तत्तत्त्वमवशिष्यते ॥१०१॥
kāma krodha lobha moha mada mātsarya gocare |
buddhiṁ nistimitāṁ kṛtvā tat tattvam avaśiṣyate || 101 ||
इन्द्रजालमयं विश्वं व्यस्तं वा चित्रकर्मवत् ।
भ्रमद् वा ध्यायतः सर्वम् पश्यतश्च सुखोद्गमः ॥१०२॥
indrajāla mayaṁ viśvaṁ vyastaṁ vā citra karmavat |
bhramad vā dhyāyataḥ sarvam paśyataś ca sukhodgamaḥ || 102 ||
न चित्तं निक्षिपेद् दुःखे न सुखे वा परिक्षिपेत् ।
भैरवि ज्ञायतां मध्ये किं तत्त्वमवशिष्यते ॥१०३॥
na cittaṁ nikṣiped duḥkhe na sukhe vā parikṣipet |
bhairavi jñāyatāṁ madhye kiṁ tattvam avaśiṣyate || 103 ||
विहाय निजदेहस्थं सर्वत्रास्मीति भावयन् ।
दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुखी भवेत् ॥१०४॥
vihāya nija dehasthaṁ sarvatrāsmīti bhāvayan |
dṛḍhena manasā dṛṣṭyā nānyekṣiṇyā sukhī bhavet || 104 ||
घटादौ यच् च विज्ञानम् इच^aयं वा ममान्तरे ।
नैव सर्वगतं जातम् भावयन् इति सर्वगः ॥१०५॥
ghaṭādau yac ca vijñānam icchādyaṁ vā mamāntare |
naiva sarvagataṁ jātam bhāvayan iti sarvagaḥ || 105 ||
ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् ।
योगिनां तु विशेषोऽस्ति सम्बन्धे सावधानता ॥१०६॥
grāhya grāhaka saṁvittiḥ sāmānyā sarva dehinām |
yogināṁ tu viśeṣo'sti sambandhe sāvadhānatā || 106 ||
स्ववद् अन्यशरीरेऽपि संवित्तिमनुभावयेत् ।
अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर् भवेत् ॥१०७॥
svavad anya śarīre'pi saṁvittimanu bhāvayet |
apekṣāṁ svaśarīrasya tyaktvā vyāpī dinair bhavet || 107 ||
निराधारं मनः कृत्वा विकल्पान् न विकल्पयेत् ।
तदात्मपरमात्मत्वे भैरवो मृगलोचने ॥१०८॥
nirādhāraṁ manaḥ kṛtvā vikalpān na vikalpayet |
tad ātma paramātmatve bhairavo mṛgalocane || 108 ||
सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः ।
स एवाहं शैवधर्मा इति दार्ढ्याc( i^वो भवेत् ॥१०९॥
sarva jñaḥ sarva kartā ca vyāpakaḥ parameśvaraḥ |
sa evāhaṁ śaiva dharmā iti dārḍhyāc chivo bhavet || 109 ||
जलस्येवोर्मयो वह्नेर् ज्वालाभङ्ग्यः प्रभा रवेः ।
ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः ॥११०॥
jalasyevormayo vahner jvālā bhaṅgyaḥ prabhā raveḥ |
mamaiva bhairavasyaitā viśva bhaṅgyo vibheditāḥ || 110 ||
भ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितम् भुवि पातनात् ।
क्षोभशक्तिविरामेण परा सञ्जायते दशा ॥१११॥
bhrāntvā bhrāntvā śarīreṇa tvaritam bhuvi pātanāt |
kṣobha śakti virāmeṇa parā sañjāyate daśā || 111 ||
आधारेष्व् अथवाऽशक्त्याऽज्ञानाच् चित्तलयेन वा ।
जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः ॥११२॥
ādhāreṣv atha vā 'śaktyā 'jñānāc citta layena vā |
jāta śakti samāveśa kṣobhānte bhairavaṁ vapuḥ || 112 ||
सम्प्रदायम् इमम् देवि शृणु सम्यग् वदाम्यहम् ।
कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः ॥११३॥
sampradāyam imam devi śṛṇu samyag vadāmy aham |
kaivalyaṁ jāyate sadyo netrayoḥ stabdha mātrayoḥ || 113 ||
सङ्कोचं कर्णयोः कृत्वा ह्यधोद्वारे तथैव च ।
अनच्कमहलं ध्यायन् विशेद् ब्रह्म सनातनम् ॥११४॥
saṅkocaṁ karṇayoḥ kṛtvā hy adho dvāre tathaiva ca |
anackam ahalaṁ dhyāyan viśed brahma sanātanam || 114 ||
कूपादिके महागर्ते स्थित्वोपरि निरीक्षणात् ।
अविकल्पमतेः सम्यक् सद्यस् चित्तलयः स्फुटम् ॥११५॥
kūpādike mahāgarte sthitvopari nirīkṣaṇāt |
avikalpa mateḥ samyak sadyas citta layaḥ sphuṭam || 115 ||
यत्र यत्र मनो याति बाह्ये वाभ्यन्तरेऽपि वा ।
तत्र तत्र शिवावास्था व्यापकत्वात्क्व यास्यति ॥११६॥
yatra yatra mano yāti bāhye vābhyantare'pi vā |
tatra tatra śivā vāsthā vyāpakatvāt kva yāsyati || 116 ||
यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः।
तस्य तन्मात्रधर्मित्वाच् चिल्लयाद् भरितात्मता ॥११७॥
yatra yatrākṣa mārgeṇa caitanyaṁ vyajyate vibhoḥ |
tasya tanmātra dharmitvāc cil layād bharitātmatā || 117 ||
क्षुताद्यन्ते भये शोके गह्वरे वा रणाद् द्रुते ।
कुतूहलेक्षुधाद्यन्ते ब्रह्मसत्तामयी दशा ॥११८॥
kṣutādy ante bhaye śoke gahvare vā raṇād drute |
kutūhale kṣudhādy ante brahma sattā mayī daśā || 118 ||
वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस् त्यजेत् ।
स्वशरीरं निराधारं कृत्वा प्रसरति प्रभुः ॥११९॥
vastuṣu smaryamāṇeṣu dṛṣṭe deśe manas tyajet |
svaśarīraṁ nirādhāraṁ kṛtvā prasarati prabhuḥ || 119 ||
क्वचिद् वस्तुनि विन्यस्य शनैर् दृष्टिं निवर्तयेत् ।
तज् ज्ञानं चित्तसहितं देवि शून्यालायो भवेत् ॥१२०॥
kvacid vastuni vinyasya śanair dṛṣṭiṁ nivartayet |
taj jñānaṁ citta sahitaṁ devi śūnyālāyo bhavet || 120 ||
भक्त्युद्रेकाद् विरक्तस्य यादृशी जायते मतिः ।
सा शक्तिः शाङ्करी नित्यम् भवयेत्तां ततः शिवः ॥१२१॥
bhakty udrekād viraktasya yā dṛśī jāyate matiḥ |
sā śaktiḥ śāṅkarī nityam bhavayet tāṁ tataḥ śivaḥ || 121 ||
वस्त्वन्तरे वेद्यमाने सर्ववस्तुषु शून्यता ।
ताम् एव मनसा ध्यात्वा विदितोऽपि प्रशाम्यति ॥१२२॥
vastv antare vedya māne sarva vastuṣu śūnyatā |
tām eva manasā dhyātvā vidito 'pi praśāmyati || 122 ||
किञ्चिज्ज्ञैर् या स्मृता शुद्धिः सा शुद्धिः शम्भुदर्शने ।
न शुचिर् ह्यशुचिस् तस्मान् निर्विकल्पः सुखी भवेत् ॥१२३॥
kiñcij jñair yā smṛtā śuddhiḥ sā śuddhiḥ śambhu darśane |
na śucir hy aśucis tasmān nirvikalpaḥ sukhī bhavet || 123 ||
सर्वत्र भैरवो भावः सामान्येष्व् अपि गोचरः ।
न च तद्व्यतिरेक्तेण परोऽस्तीत्यद्वया गतिः ॥१२४॥
sarvatra bhairavo bhāvaḥ sāmānyeṣv api gocaraḥ |
na ca tad vyati rekteṇa paro 'stīty advayā gatiḥ || 124 ||
समः शत्रौ च मित्रे च समो मानावमानयोः ।
ब्रह्मणः परिपूर्णत्वातिति ज्ञात्वा सुखी भवेत् ॥१२५॥
samaḥ śatrau ca mitre ca samo mānāvamānayoḥ ||
brahmaṇaḥ paripūrṇatvāt iti jñātvā sukhī bhavet || 125 ||
न द्वेषम् भावयेत्क्वापि न रागम् भावयेत्क्वचित् ।
रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म प्रसर्पति ॥१२६॥
na dveṣam bhāvayet kvāpi na rāgam bhāvayet kvacit |
rāga dveṣa vinirmuktau madhye brahma prasarpati || 126 ||
यद् अवेद्यं यद् अग्राह्यं यC^§न्यं यद् अभावगम् ।
तत्सर्वम् भैरवम् भाव्यं तदन्ते बोधसम्भवः ॥१२७॥
yad avedyaṁ yad agrāhyaṁ yac chūnyaṁ yad abhāvagam |
tat sarvam bhairavam bhāvyaṁ tad ante bodha sambhavaḥ || 127 ||
नित्ये निराश्रये शून्ये व्यापके कलनोज्झिते ।
बाह्याकाशे मनः कृत्वा निराकाशं समाविशेत् ॥१२८॥
nitye nirāśraye śūnye vyāpake kalanojjhite |
bāhyākāśe manaḥ kṛtvā nirākāśaṁ samāviśet || 128 ||
यत्र यत्र मनो याति तत्तत्तेनैव तत्क्षणम् ।
परित्यज्यानवस्थित्या निस्तरङ्गस् ततो भवेत् ॥१२९॥
yatra yatra mano yāti tat tat tenaiva tat kṣaṇam |
parityajyānavasthityā nistaraṅgas tato bhavet || 129 ||
भया सर्वं रवयति सर्वदो व्यापकोऽखिले ।
इति भैरवशब्दस्य सन्ततोच्चारणाच् i^वः ॥१३०॥
bhayā sarvaṁ ravayati sarvado vyāpako 'khile |
iti bhairava śabdasya santatoccāraṇāc chivaḥ || 130 ||
अहं ममेदम् इत्यादि प्रतिपत्तिप्रसङ्गतः ।
निराधारे मनो याति तद्ध्यानप्रेरणाच् ^मी ॥१३१॥
ahaṁ mamedam ity ādi pratipatti prasaṅgataḥ |
nirādhāre mano yāti tad dhyāna preraṇāc chamī || 131 ||
नित्यो विभुर् निराधारो व्यापकश्चाखिलाधिपः ।
शब्दान् प्रतिक्षणं ध्यायन् कृतार्थोऽर्थानुरूपतः ॥१३२॥
nityo vibhur nirādhāro vyāpakaś cākhilādhipaḥ |
śabdān pratikṣaṇaṁ dhyāyan kṛtārtho 'rthānurūpataḥ || 132 ||
अतत्त्वम् इन्द्रजालाभम् इदं सर्वमवस्थितम् ।
किं तत्त्वम् इन्द्रजालस्य इति दार्ढ्याच् ^मं व्रजेत् ॥१३३॥
atattvam indrajālābham idaṁ sarvam avasthitam |
kiṁ tattvam indrajālasya iti dārḍhyāc chamaṁ vrajet || 133 ||
आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया ।
ज्ञानायत्ता बहिर्भावा अतः शून्यम् इदं जगत् ॥१३४॥
ātmano nirvikārasya kva jñānaṁ kva ca vā kriyā |
jñānā yattā bahir bhāvā ataḥ śūnyam idaṁ jagat || 134 ||
न मे बन्धो न मोक्षो मे भीतस्यैता विभीषिकाः ।
प्रतिबिम्बम् इदम् बुद्धेर् जलेष्व् इव विवस्वतः ॥१३५॥
na me bandho na mokṣo me bhītasyaitā vibhīṣikāḥ |
pratibimbam idam buddher jaleṣv iva vivasvataḥ || 135 ||
इन्द्रियद्वारकं सर्वं सुखदुःखादिसङ्गमम् ।
इतीन्द्रियाणि सन्त्यज्य स्वस्थः स्वात्मनि वर्तते ॥१३६॥
indriya dvārakaṁ sarvaṁ sukha duḥkhādi saṅgamam |
itīndriyāṇi santyajya svasthaḥ svātmani vartate || 136 ||
ज्ञानप्रकाशकं सर्वं सर्वेणात्मा प्रकाशकः ।
एकम् एकस्वभावत्वात्ज्ञानं ज्ञेयं विभाव्यते ॥१३७॥
jñāna prakāśakaṁ sarvaṁ sarveṇātmā prakāśakaḥ |
ekam eka svabhāvatvāt jñānaṁ jñeyaṁ vibhāvyate || 137 ||
मानसं चेतना शक्तिर् आत्मा चेति चतुष्टयम् ।
यदा प्रिये परिक्षीणं तदा तद् भैरवं वपुः ॥१३८॥
mānasaṁ cetanā śaktir ātmā ceti catuṣṭayam |
yadā priye parikṣīṇaṁ tadā tad bhairavaṁ vapuḥ || 138 ||
निस्तरङ्गोपदेशानां शतम् उक्तं समासतः ।
द्वादशाभ्यधिकं देवि यज् ज्ञात्वा ज्ञानविज् जनः ॥१३९॥
nistaraṅgopadeśānāṁ śatam uktaṁ samāsataḥ |
dvādaśābhyadhikaṁ devi yaj jñātvā jñānavij janaḥ || 139 ||
अत्र चैकतमे युक्तो जायते भैरवः स्वयम् ।
वाचा करोति कर्माणि शापानुग्रहकारकः ॥१४०॥
atra caikatame yukto jāyate bhairavaḥ svayam |
vācā karoti karmāṇi śāpānugraha kārakaḥ || 140 ||
अजरामरताम् एति सोऽणिमादिगुणान्वितः ।
योगिनीनाम् प्रियो देवि सर्वमेलापकाधिपः ॥१४१॥
ajarāmaratām eti so 'ṇimādiguṇānvitaḥ |
yoginīnām priyo devi sarva melāpakādhipaḥ || 141 ||
जीवन्न् अपि विमुक्तोऽसौ कुर्वन्न् अपि न लिप्यते ।
jīvann api vimukto 'sau kurvann api na lipyate |
श्री देवी उवाच ।
śrī devī uvāca |
इदं यदि वपुर् देव परायाश्च महेश्वर ॥१४२॥
idaṁ yadi vapur deva parāyāś ca maheśvara || 142 ||
एवमुक्तव्यवस्थायां जप्यते को जपश्च कः ।
ध्यायते को महानाथ पूज्यते कश्च तृप्यति ॥१४३॥
evam ukta vyavasthāyāṁ japyate ko japaś ca kaḥ |
dhyāyate ko mahānātha pūjyate kaś ca tṛpyati || 143 ||
हूयते कस्य वा होमो यागः कस्य च किं कथम् ।
hūyate kasya vā homo yāgaḥ kasya ca kiṁ katham |
श्री भैरव उवाच ।
śrī bhairava uvāca |
एषात्र प्रक्रिया बाह्या स्थूलेष्व् एव मृगेक्षणे ॥१४४॥
eṣātra prakriyā bāhyā sthūleṣv eva mṛgekṣaṇe || 144 ||
भूयो भूयः परे भावे भावना भाव्यते हि या ।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥१४५॥
bhūyo bhūyaḥ pare bhāve bhāvanā bhāvyate hi yā |
japaḥ so 'tra svayaṁ nādo mantrātmā japya īdṛśaḥ || 145 ||
ध्यानं हि निश्चला बुद्धिर् निराकारा निराश्रया ।
न तु ध्यानं शरीराक्षिमुखहस्तादिकल्पना ॥१४६॥
dhyānaṁ hi niścalā buddhir nirākārā nirāśrayā |
na tu dhyānaṁ śarīrākṣi mukha hastādi kalpanā || 146 ||
पूजा नाम न पुष्पाद्यैर् या मतिः क्रियते दृढा ।
निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल् लयः ॥१४७॥
pūjā nāma na puṣpādyair yā matiḥ kriyate dṛḍhā |
nirvikalpe mahā vyomni sā pūjā hy ādarāl layaḥ || 147 ||
अत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद् दिनम् ।
भरिताकारता सात्र तृप्तिर् अत्यन्तपूर्णता ॥१४८॥
atraikatama yuktisthe yotpadyeta dinād dinam |
bharitā kāratā sātra tṛptir atyanta pūrṇatā || 148 ||
महाशून्यालये वह्नौ भूताक्षविषयादिकम् ।
हूयते मनसा सार्धं स होमश् चेतनास्रुचा ॥१४९॥
mahā śūnyālaye vahnau bhūtākṣa viṣayādikam |
hūyate manasā sārdhaṁ sa homaś cetanā srucā || 149 ||
यागोऽत्र परमेशानि तुष्टिर् आनन्दलक्षणा ।
क्षपणात्सर्वपापानां त्राणात्सर्वस्य पार्वति ॥१५०॥
yāgo 'tra parameśāni tuṣṭir ānanda lakṣaṇā |
kṣapaṇāt sarva pāpānāṁ trāṇāt sarvasya pārvati || 150 ||
रुद्रशक्तिसमावेशस् तत्क्षेत्रम् भावना परा ।
अन्यथा तस्य तत्त्वस्य का पूजा काश्च तृप्यति ॥१५१॥
rudra śakti samāveśas tat kṣetram bhāvanā parā |
anyathā tasya tattvasya kā pūjā kāś ca tṛpyati || 151 ||
स्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा हि सर्वतः ।
आवेशनं तत्स्वरूपे स्वात्मनः स्नानम् ईरितम् ॥१५२॥
svatantrānanda cin mātra sāraḥ svātmā hi sarvataḥ |
āveśanaṁ tat svarūpe svātmanaḥ snānam īritam || 152 ||
यैर् एव पूज्यते द्रव्यैस् तर्प्यते वा परापरः ।
यश्चैव पूजकः सर्वः स एवैकः क्व पूजनम् ॥१५३॥
yair eva pūjyate dravyais tarpyate vā parāparaḥ |
yaś caiva pūjakaḥ sarvaḥ sa evaikaḥ kva pūjanam || 153 ||
व्रजेत्प्राणो विशेज् जीव इC^या कुटिलाकृतिः ।
दीर्घात्मा सा महादेवी परक्षेत्रम् परापरा ॥१५४॥
vrajet prāṇo viśej jīva icchayā kuṭilā kṛtiḥ |
dīrghātmā sā mahā devī para kṣetram parāparā || 154 ||
अस्यामनुचरन् तिष्ठन् महानन्दमयेऽध्वरे ।
तया देव्या समाविष्टः परम् भैरवमाप्नुयात् ॥१५५॥
asyām anucaran tiṣṭhan mahānanda maye 'dhvare |
tayā devyā samāviṣṭaḥ param bhairavam āpnuyāt || 155 ||
सकारेण बहिर्याति हकारेण विषेत् पुनः ।
हंसहंसेत्यमुं मन्त्रं जीवो जपति नित्यशः ॥१५५॥
sa kāreṇa bahir yāti ha kāreṇa viṣet punaḥ |
haṁsa haṁsety amuṁ mantraṁ jīvo japati nityaśaḥ || 155b ||
षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः ।
जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः ॥१५६॥
ṣaṭ śatāni divā rātrau sahasrāṇyekaviṁśatiḥ |
japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ || 156 ||
variation
इत्येतत्कथितं देवि परमामृतम् उत्तमम् ।
एतच् च नैव कस्यापि प्रकाश्यं तु कदाचन ॥१५७॥
ity etat kathitaṁ devi paramāmṛtam uttamam |
etac ca naiva kasyāpi prakāśyaṁ tu kadācana || 157 ||
परशिष्ये खले क्रूरे अभक्ते गुरुपादयोः ।
निर्विकल्पमतीनां तु वीराणाम् उन्नतात्मनाम् ॥१५८॥
para śiṣye khale krūre abhakte guru pādayoḥ |
nirvikalpa matīnāṁ tu vīrāṇām unnatātmanām || 158 ||
भक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया।
ग्रामो राज्यम् पुरं देशः पुत्रदारकुटुम्बकम्॥ १५९॥
bhaktānāṁ guru vargasya dātavyaṁ nirviśaṅkayā |
grāmo rājyam puraṁ deśaḥ putra dāra kuṭumbakam || 159 ||
सर्वम् एतत्परित्यज्य ग्राह्यम् एतन् मृगेक्षणे ।
किम् एभिर् अस्थिरैर् देवि स्थिरम् परम् इदं धनम् ।
प्राणा अपि प्रदातव्या न देयं परमामृतम् ॥१६०॥
sarvam etat parityajya grāhyam etan mṛgekṣaṇe |
kim ebhir asthirair devi sthiram param idaṁ dhanam |
prāṇā api pradātavyā na deyaṁ paramāmṛtam || 160 ||
श्री देवी उवाच ।
śrī devī uvāca |
देवदेव माहदेव परितृप्तास्मि शङ्कर ।
रुद्रयामलतन्त्रस्य सारमद्यावधारितम् ॥१६१॥
deva deva māhadeva paritṛptāsmi śaṅkara |
rudrayāmala tantrasya sāram adyāvadhāritam || 161 ||
सर्वशक्तिप्रभेदानां हृदयं ज्ञातमद्य च ।
इत्युक्त्वानन्दिता देवि कण्ठे लग्ना शिवस्य तु ॥१६२॥
sarva śakti prabhedānāṁ hṛdayaṁ jñātam adya ca |
ity uktvānanditā devi kaṇṭhe lagnā śivasya tu || 162 ||
This is a “phonetic” transliteration we have been creating and modifying, August 2013
Shree Vijnaana Bhairava Tantra
shree devee uvaacha
shrutam deva mayaa sarvam
rudrayaamala sam-bhavam
trika bhedam a-sheshena
saaraat saara vi-bhaagashah 1
adya api na ni-vritto me
sam-shayah parama eeshvara
kim roopam tattvatah deva
shabda raashi kalaa mayam 2
kim vaa nava aatma bhedena
bhairave bhairava aa-kritau
tri-shirah bheda bhinnam
vaa kim vaa shakti tri-aatmakam 3
naada bindu mayam vaa api
kim chandra ardha ni-rodhikaah
chakra aa-roodham an-achkam
vaa kim vaa shakti sva-roopakam 4
para–a-paraayaah sakalam
a-parayaah cha vaa punah
paraayaa yadi tat vatsyaat
paratvam tat vi-rudhyate 5
na hi varna vi-bhedena
deha bhedena vaa bhavet
paratvam nish-kalatvena
sakalatve na tat bhavet 6
pra-saadam kuru me naatha
nih-shesham chhinddhi sam-shayam
bhairava uvaacha
saadhu saadhu tvayaa prishtam
tantra saaram idam priye 7
gooha neeyatamam bhadre
tatha api kathayaami te
yat kinchit sakalam roopam
bhairavasya pra-keertitam 8
tat a-saaratayaa devi
vi-jneyam shakra jaalavat
maayaa svapna upamam cha eva
gandharva nagara bhramam 9
dhyaana artham bhraanta buddheenaam
kriyaa aa-dambara vartinam
kevalam varnitam pumsaam
vi-kalpa ni-hataa aatmanaam 10
tattvato na nava aatmaasau
shabda raashih na bhairavah
na cha asau tri-shiraa devah
na cha shakti tri-aatmakah 11
naada bindu mayah vaa api na
chandra ardha ni-rodhikaah
na chakra krama sambhinah
na cha shakti sva-roopakah 12
aprabuddha mateenaam hi etaa
baala vi-bheeshikaah
maatri modakavat sarvam
pravritti artham ud-aahritam 13
dik kaala kalanah un-muktaa
deshah ud-deshaa a-vi-sheshinee
vi-apa-deshtum a-shakya asau
a-kathyaa parama arthatah 14
antah sva-anubhava aanandaa
vi-kalpah un-muktah gocharaa
yaa ava-sthaa bharita aakaaraa
bhairavee bhairava aatmanah 15
tad vapuh tattvatah jneyam
vi-malam vishva pooranam
evam vidhe pare tattve kah
poojyah kah cha tripyate 16
evam vidhaa bhairavasya
yaa ava-sthaa pari-geeyate
saa para-a-para roopena
paraa devee pra-keertitaa 17
shakti shaktimatoh yadvat
abhedah sarvadaa sthitah
atah tat dharma dharmitvaat
paraa shaktih paraa aatmanah 18
na vanheh daahikaa shaktih
vi-ati-riktaa vi-bhaavyate
kevalam jnaana sattaayaam
praa-rambhah ayam pra-veshane 19
shakti ava-sthaa pra-vishtasya
nir-vi-bhaagena bhaavanaa
tadaa asau shiva roopee syaat
shaivee mukham iha uchyate 20
yathaa aa-lokena deepasya
kiranaih bhaaskarasya cha
jnaayate diç vi-bhaaga aadi
tad vat shaktyaa shivah priye 21
shree devee uvaacha
deva deva tri-shoola-anka
kapaala krita bhooshana
diç desha kaala shoonya cha
vi-apa-desha vi-varjitaa 22
yaa ava-sthaa bharitaa kaaraa
bhairavasya upa-labhyate
kaih upaayaih mukham tasya
para–devee katham bhavet
yathaa samyak aham vedmi
tathaa me broohi bhairava 23
shree bhairava uvaacha
oordhve praano hi adhas jeevah
visarga aatmaa paraa ud-charet
ut-patti dvitaya–sthaane
bharanaad bharitaa-sthitih 24
marutah antah bahih vaa
api viyat yugma a-ni-vartanaat
bhairavyaa bhairavasya ittham
bhairavi vi-ajyate vapuh 25
na vrajet na vishet shaktih
marut–roopa vi-kaasite
nir-vi-kalpatayaa
madhe tayaa bhairava roopataa 26
kumbhitaa rechitaa vaa api pooritaa
yaa yadaa bhavet
tadante shanta naama asau
shaktyaa shantah pra-kaashate 27
aa-moolaat kirana aa-bhaasaam
sookshmaat sookshma-tara aatmikam
chintayet taam dvi-shat kaante
shyaam yanteem bhairava udayah 28
ud-gat çanteem tadit roopam
prati-chakram kramaat kramam
oordhvam mushti-trayam
yaavat taavad ante mahaa–udayah 29
kramah dvaa-dashakam samyak
dvaa-dasha akshara bheditam
sthoola sookshma para–sthityaa
muktvaa muktvaa antatah shivah 30
tayaa pooryaashu moordha-antam
bhanktvaa broo kshepa setunaa
nir-vi-kalpam manas kritvaa
sarva oordhve sarva gah ud-gamah 31
shikhi pakshaih chitra roopaih
mandalaih shoonya panchakam
dhyaayatah an-uttare shoonye
pra-veshah hridaye bhavet 32
eedrishena kramena eva
yatra kutra api chintanaa
shoonye kudye pare paatre
svayam leenaa vara pradaa 33
kapaala antah manas nyasya
tishthat meelita lochanah
kramena manasah daardhyaat
lakshayet lashyam uttamam 34
madhya naadee madhya samsthaa
bisa sootrabha roopayaa
dhyaataa antar vyomayaa
devyaa tayaa devah pra-kaashate 35
kara ruddha drish astrena
broo bhedaad dvaara rodhanaat
dirshte bindau kramaat leene
tad madhye paramaa sthitih 36
dhaaman antah kshobha sam-bhootah
sookshma agnih tilaka akritim
bindum shikhaante hridaye layaante
dhyaayatah layah 37
an-aahate paatra karne
a-bhagna shabde sarit drute
shabha brahmani nish-naatah
param brahma adhi-gachchhati 38
pra-nava aadi-sam-ud-chaaraat
plutaante shoonya bhaavanaat
shoonyayaa parayaa shaktyaa
shoonyataam eti bhairavi 39
yasya kasya api varnasya
poorva antau anu-bhaavayet
shoonyayaa shoonya bhootah asau
shoonya aa-kaarah pumaan bhavet 40
tantri aadi vaadya shabdeshu
deergheshu krama sam-sthiteh
ananya chetaah prati-ante
para vyoma vapuh bhavet 41
pinda mantrasya sarvasya
sthoola varna kramena tu
ardha indu bindu naada antah
shoonyah ud-chaaraat bhavet shivah 42
ni-ja dehe sarva dikkam
yuga-pad bhaavayet viyat
nir-vi-kalpa manaah
tasya viyat sarvam pra-vartate 43
prishtha shoonyam moola shoonyam
yuga-pad bhaavayet cha yah
shareera nir-a-pekshinyaa
shaktyaa shoonya manaa bhavet 44
prishtha shoonyam moola shoonyam
hrid shoonyam bhaavayet sthiram
yuga-pat nir-vi-kalpa tvaat
nir-vi-kalpah udayah tatah 45
tanoo deshe shoonyataa eva
kshana maatram vi-bhaavayet
nir-vi-kalpam nir-vi-kalpah
nir-vi-kalpa sva-roopa bhaaj 46
sarvam deha gatam dravyam
viyat-vi-aaptam mriga-eekshane
vi-bhaavayet tatas tasya
bhaavanaa saa sthiraa bhavet 47
dehaantare tvak vi-bhaagam
bhitti bhootam vi-chintayet
na kinchit antare tasya
dhyaayam na dhyeya bhaaj bhavet 48
hridya aakaashe nileena akshah
padma sam-puta madhya gah
an-anya chetaah su-bhage
param sau-bhaagyam aapnuyaat 49
sarvatah sva-shareerasya
dvaa-dasha-ante mano-layaat
dridha buddheh dridhee bhootam
tattva lakshyam pra-vartate 50
yathaa tathaa yatra tatra
dvaada shaante manah kshipet
prati-kshanam ksheena vritteh
vai-lakshanyam dinaih bhavet 51
kaala agninaa kaala padaat
ud-thitena svakam puram
plushtam vi-chintayet ante
shaanta aa-bhaasah tadaa bhavet 52
evam eva jagat sarvam
dagdham dhyaatvaa vi-kalpatah
an-anya chetasah pumsah
pum-bhaavah paramah bhavet 53
sva-dehe jagatah vaa api
sookshma sookshma-taraani cha
tattvaani yaani ni-layam
dhyaatva ante vi-ajyate paraa 54
peenam cha dur-balaam shaktim
dhyaatvaa dvaa-dasha gochare
pra-vishya hridaye dhyaayam
muktah svaa-tantryam aapnuyaat 55
bhuvana adhva aadi roopena
chintayet kramashah a-khilam
stoola sookshma para-sthityaa
yaavat ante manas layah 56
asya sarvasya vishvasya
pari-anteshu sam-antatah
adhva pra-kriyayaa tattvam
shaivam dhyaatvaa maha udayah 57
vishvam etan mahaa devi
shoonya bhootam vi-chintayet
tatra eva cha manah leenam
tatah tat laya bhaajanam 58
ghata aadi bhaajane drishtim
bhittih tyaktvaa vi-ni-kshipet
tat layam tat kshanaat gatvaa
tat layaat tat mayah bhavet 59
nir-vriksha giri bhitti aadi
deshe drishtim vi-ni-kshipet
vi-leene manase bhaave
vritti ksheenah pra-jaayate 60
ubhayoh bhaavayoh jnaane
dhyaatvaa madhyam sam-aashrayet
yuga-pad cha dvayam tyaktvaa
madhye tattvam pra-kaashate 61
bhaave tyakte ni-ruddhaa
chit na eva bhaava antaram vrajet
tadaa tat madhya bhaavena
vi-kasatyati bhaavanaa 62
sarvam deham chit mayam hi
jagatvaa pari-bhaavayet
yuga-pad nir-vi-kalpena
manasaa parama udayah 63
vaayu dvayasya sanghattaat
antar vaa bahir antatah
yogee samatva vi-jnaana
sam-ud-gamana bhaajanam 64
sarvam jagat sva-deham vaa
sva-aananda bharitam smaret
yuga-pad sva-amritena eva
para aananda mayah bhavet 65
kuhanena pra-yogena
sadya eva mriga eekshane
sam-udeti mahaa aanandah
yena tattvam pra-kaashate 66
sarva srotah ni-bandhana
praana shakti oordhvayaa
shanaih pipeela sparsha velaayaam
prathate paramam sukham 67
vahneh vishasya madhye tu
chittam sukha mayam kshipet
kevalam vaayu poornam
vaa smara aanandena yujyate 68
shakti sangama sam-kshubdha
shakti aa-vesha ava-saanikam
yat sukham brahma tattvasya
tat sukham svaakyam uchyate 69
lehanaa manthanaa aa-kotaih
stree sukhasya bharaanat smriteh
shakti a-bhaave api deveshi
bhavet aananda sam-plavah 70
aanande mahati praapte drishte
vaa baandhave chiraat
aanandam ud-gatam dhyaatvaa
tat layah tat manaa bhavet 71
jagdhi paana krita ullaasa
rasa aananda vi-jrimbhanaat
bhaavayet bharitaa ava-sthaam
mahaa aanandah tatah bhavet 72
geetaa aadi vishaya aasvaadaa
sama saukhya ekataat manah
yoginah tat mayatvena
manas roodheh tat aatmataa 73
yatra yatra manas tushtih
manas tatra eva dhaarayet
tatra tatra paraa aananda
sva-roopam sam-pra-vartate 74
an-aa-gataayaam nidraayam
pra-nashte baahya gochare
saa ava-sthaa manasaa
gamyaa paraa devee pra-kaashate 75
tejasaa soorya deepaadeh
aakaashe shabalee krite
drishtih ni-veshyaa tatra eva
sva-aatma roopam pra-kaashate 76
karankinyaa krodhanayaa
bhairavyaa lelihaanayaa
kecharyaa drishti kaale cha
paraa ava-aaptih pra-kaashate 77
mridu aasane sphijaikena
hasta paadau nir-aashrayam
ni-dhaaya tat pra-sangena
paraa poornaa matih bhavet 78
upa-vishya aasane sam-yak
baahoo kritva ardha-kunchitau
kaksha vyomni manah kurvan
shamam aayaati tat layaat 79
sthoola roopasya bhaavasya
stabdhaam drishtim ni-paatya cha
achirena nir-aa-dhaaram
manah kritvaa shivam vrajet 80
madhya jihve sphaaritaasye
madhye ni-kshipya chetanaam
ha ud-chaaram manasaa
kurvan tatah shaante pra-leeyate 81
asane shayane sthitvaa
nir-aa-dhaaram vi-bhaavayan
sva-deham manasi ksheene
kshanaat ksheena-aa-shayah bhavet 82
chal-aasane sthitas yaatha
shanaih vaa deha chaalanaat
pra-shaante maanase bhaave
devi divya augham aapnuyaat 83
aakaasham vi-malam pashyan
kritvaa drishtim nir-antaraam
stabdha aatma tat-kshanaat
devi bhairavam vapuh aapnuyaat 84
leenam moordhni viyat sarvam
bhairavatvena bhaavayet
tat sarvam bhairava aa-kaara
tejas tattvam sam-aa-vishet 85
kinchit jnaatam dvaitadaayi
baahya aa-lokah tamah punah
vishva aadi bhairavam roopam
jnaatvaa an-anta pra-kaasha bhrit 86
evam eva dur-ni-shaayaam
krishna paksha aa-game chiram
taimiram bhaavayan roopam
bhairavam roopam eshyati 87
evam eva ni-meelyaadau netre
krishna abham a-gratah
pra-saarya bhairavam roopam
bhaavayan tat mayah bhavet 88
yasya kasya indriyasya api
vi-aa-ghaataat cha ni-rodhatah
pra-vishtasya advaye shoonye
tatra eva aatmaa pra-kaashate 89
a-bindum a-visargam cha
a-kaaram japatah mahaan
ud eti devi sahasaa
jnaana aughah parama eeshvarah 90
varnasya sa-vi-sargasya
vi-sarga antam chitim kuru
nir-aa-dhaarena chittena
sprishet brahma sanaatanam 91
vyoma aa-kaaram svam-aatmaanam
dhyaayet digbhih an-aa-vritam
nir-aa-shrayaa chitih shaktih
sva-roopam darshayet tadaa 92
kinchit angam vi-bhidya adau
teekshna soochi aadi naa tatah
tatra eva chetanaam yuktvaa
bhairave nir-malaa gatih 93
chitta aadi antah kritih na asti
mama-antah bhaavayet iti
vi-kalpaanaam a-bhaavena
vi-kalpaih ujjhitah bhavet 94
maayaa vi-mohinee naama
kalaayaah kalanam sthitam
iti aadi dharmam tattvanaam
kalayan na prithak bhavet 95
jhagit eechchhaam sam-ut-pannaam
ava-lokya shamam nayet
yata eva sam-ud-bhoota
tatah tatra eva leeyate 96
yadaa mama ichchhaa na ut-pannaa
jnaanam vaa kah tadaa asmi vai
tattvatah aham tathaa bhootah
tat leenah tat manaa bhavet 97
ichchhaayaam atha vaa jnaane
jaate chittam ni-veshayat
aatma buddhyaa an-anya chetaah
tatah tattva artha darshanam 98
nir-nimittam bhavet jnaanam
nir-aa-dhaaram bhrama aatmakaam
tattvatah kasyachit na etat
evam bhaavee shivah priye 99
chit dharmaa sarva deheshu
vi-sheshah na-asti kutrachit
atah cha tan mayam sarvam
bhaavayan bhavajit janah 100
kaama krodha lobha moha
mada maatsarya gochare
buddhim ni-stimitaam kritvaa
tat-tattvam ava-shishyate 101
indra-jaala mayam vishvam
vi-astam vaa chitra karmavat
bhramad vaa dhyaayatah sarvam
pashyatash cha sukhah ud-gamah 102
na chittam ni-kshipet duhke
na sukhe vaa pari-kshipet
bhairavi jnaayataam madhye
kim tattvam ava-shishyate 103
vihaaya nija-dehasthaam
sarvatra asmi iti bhaavayan
dridhena manasaa drishtyaa
na anya-eekshinyaa sukhee bhavet 104
ghataadau yat cha vi-jnaanam
ichchhaad yam vaa mama antare
na eva sarva gatam jaatam
bhaavayan iti sarva gah 105
graahya graahaka sam-vittih
saamaanyaa sarva dehinaam
yoginaam tu vi-sheshah asti
sam-bandhe saa-vadhaanataa 106
svavat anya shareere api
sam-vittim anu-bhaavayet
a-pekshaam sva-shareerasya
tyaktvaa vyaapee dinaih bhavet 107
nir-aa-dhaaram manah kritvaa
vi-kalpaan na vi-kalpayet
tat aatma parama-aatmatve
bhairavah mriga-lochane 108
sarva jnah sarva karttaa cha
vi-aapakah parama eeshvarah
sa eva aham shaiva dharma iti
daardhyaat bhavet shivah 109
jalasya iva urmayah vahneh
jvaalaa-bhangyah pra-bhaa-raveh
mama eva bhairavasya etaa
vishva bhangyah vi-bheditaah 110
bhraantvaa bhraantvaa shareerena
tvaritam bhuvi paatanaat
kshobha shakti vi-raamena
paraa sam-jaayate dashaa 111
aa-dhaareshu atha vaa ashaktyaa
ajnaanaat chitta-layena vaa
jaata shakti sam-aa-vesha
kshobha-ante bhairavam vapuh 112
sam-pra-daayam imam devi
shrinu samyak vadaami aham
kaivalyam jaayate sadyah
netrayoh stabdha maatrayoh 113
sam-kocham karnayoh kritvaa
hi adhas dvaare tathaa eva cha
an-achkam a-halam dhyaayan
vishet brahma sanaatanam 114
koopaadike mahaa garte
sthitvaa upari nir-eekshanaat
a-vi-kalpa mateh sam-yak
sadhyah chitta layah sphutam 115
yatra yatra manah yaati
baahye vaa abhi-antare api vaa
tatra tatra shiva ava-sthaa
vi-aa-pakatvaat kva yaasyati 116
yatra yatra aksha maargena
chaitanyam vi-ajyate vi-bhoh
tasya tat maatra dharmitvaat
chit layaat bhritaa aatmataa 117
kshut aadi ante bhaye shoke
gahvare vaa ranaat drute
kutoohale kshudhaa aadi ante
brahma sattaa mayee dashaa 118
vastushu smarya maaneshu drishte
deshe manah tyajet
sva-shareeram nir-aa-dhaaram
kritvaa pra-sarati pra-bhuh 119
kvachit vastuni vi-nyasya
shanaih drishtim ni-vartayet
tat jnaanam chitta sahitam
devi shoonya aa-layah bhavet 120
bhakti ud-rekaat vi-raktasya
yaa drishee jayaate matih
saa shakti shaankaree nityam
bhaavayet taam tatah shivah 121
vastu antare vedya maane
sarva vastushu shoonyataa
taam eva manasaa dhyaatvaa
viditah api pra-shaamyati 122
kinchit jnaih yaa smritaa
shuddhih saa shuddhih shambhu darshane
na suchir hi a-shuchih
tasmaat nir-vi-kalpah sukhee bhavet 123
sarvatra bhairavah bhaavah
saamaanyeshu api gocharah
na cha tat vi-ati-rekena
parah asti iti a-dvayaa gatih 124
samah shatrau cha mitre cha
samah maana ava-maanayoh
brahmanah pari poornatvaat iti
jnaatvaa sukhee bhavet 125
na dvesham bhaavayet kva api
na raagam bhaavayet kvachit
raaga dvesha vi-nir-muktau
madhye brahma pra-sarpati 126
yat a-vedyam yat a-graahyam
yat shoonyam yat a-bhaavagam
tat sarvam bhairavam bhaavyam
tad ante bodha sam-bhavah 127
nitye nir-aa-shraye shoonye
vi-aa-pake kalana ujjhite
baahya aakaashe manah kritvaa
nir-aakaasham sam-aa-vishet 128
yatra yatra mano yati
tat tat tena eva tat kshaanam
pari tyajya ana-vasthityaa
nis-tarangah tatah bhavet 129
bhayaa sarvam ravayati
sarvadah vi-aa-pakah a-khile
iti bhairava shabdasya
santatah ud-chaaranaat shivah 130
aham mama idam iti aadi
pratti patti pra-sangatah
nir-aa-dhaare manah yaati
tat dhyaana preranaat shamee 131
nityah vi-bhuh nir-aa-dhaarah
vi-aa-pakah cha a-khila adhipah
shabdaan pratikshanam dhyaayan
krita arthah artha anu-roopatah 132
a-tattvam indra jaalah aa-bham
idam sarvam ava-sthitam
kim tattvam indra jaalasya
iti daardhyaat shamam vrajet 133
aatmanh nir-vi-kaarasya kva
jnaanam kva cha vaa kriyaa
jnaana yattaa bahih bhaavaa
atah shoonyam idam jagat 134
na me bandhah na mokshah me
bheetasya etaa vi-bheeshikaah
prati bimbam idam bhuddheh
jaleshu iva vi-vasvatah 135
indriya dvaarakam sarvaam
sukha–duhkha aadi sangamam
iti indriyaani sam-tyajya
sva-sthah sva-aatmani vartate 136
jnaana pra-kaashakam sarvam
sarvena aatmaa pra-kaashakah
ekam eka sva-bhaavatvaat
jnaanam jneyam vi-bhaavyate 137
maanasam chetanaa shaktih
aatmaa cha iti chatushtayam
yadaa priye pari-ksheenam
tadaa tat bhairavam vapuh 138
nis-tarangah upa-deshaanaam
shatam uktam samaasatah
dvaa-dasha abhi-adhikam devi
yat jnaatvaa jnaanavit janah 139
atra cha ekatame yuktah
jaayate bhairavah svayam
vaachaa karoti karmaani
shaapa anu-graha kaarakah 140
a-jarah a-marataam eti
sah anima aadi guna anvitah
yogineenaam priyah devi
sarva melaapaka adhi-pah 141
jeevan api vi-muktah asau
kurvan api na lipyate
shree devee uvaacha:
idam yadi vapuh deva
paraayaah cha maha eeshvara 142
evam ukta vi-ava-sthaayam
japyate kah japah cha kah
dhyaayate kah mahaa naatha
poojyate kah cha tripyati 143
hooyate kasya vaa homah yaagah
kasya cha kim katham
shree bhairava uvaacha
eshaa atra pra-kriyaa baahyaa
sthooleshu eva mriga eekshane 144
bhooyah bhooyah pare bhaave
bhaavanaa bhaavyate hi yaa
japah sah atra svayam naadah
mantra aatmaa japya eedrishah 145
dhyaanam hi nish-chalaa buddhih
nir-aa-kaaraa nir-aa-shrayaa
na tu dhyaanam shareera akshi
mukha hasta aadi kalpanaa 146
poojaa naama na pushpa aadyaih
yaa matih kriyate dridhaa
nir-vi-kalpe mahaa vyomni
saa poojaa hi aa-daraat layah 147
atra ekatama yuktisthe
yaa ut-padyeta dinaat dinam
bharitaa kaarataa saa atra
triptih atyanta poornataa 148
mahaa shoonya aa-laye vahnau
bhootaa aksha-vishaya aadikam
hooyate manasaa saardham
sa homah chetanaa sruchaa 149
yaagah atra parama eeshaani
tushtih aananda lakshanaa
kshapanaat sarva paapaanaam
traanaat sarvasya paarvati 150
rudra shakti sam-aa-veshah
tat kshetram bhaavanaa paraa
anyathaa tasya tattvasya
kaa poojah kah cha tripyati 151
sva-tantra aananda chit maatra saarah
sva-aatmaa hi sarvatah
aa-veshanam tat sva-roope
sva-aatmanah snaanam eeritam 152
yaih eva poojyate dravyaih
tarpyate vaa para-a-parah
yah cha eva poojakah sarvah
sa eva ekah kva poojanam 153
vrajet praanah vishet jeeva
ichchhayaa kutilaa kritih
deergha aatmaa saa mahaa devee
para kshetram para-a-paraa 154
asyaam anu-charan tishthan
mahaa aananda maye adhvare
tayaa devyaa sam-aa-vishtah
param bhairavam aapnuyaat 155
sa-kaarena bahir yaati
ha-kaarena vishet punah
hamsa hamsa iti amum mantram
jeeva japati nityashah 155b
shat-shataani divaa raatrau
sahasraani-eka-vimshatih
japah devyaah sam-ud-dishtah
su-labhah dur-labhah jadaih 156
iti etat kathitam devi
parama amritam uttamam
etat cha na eva kasya api
pra-kaashyam tu kadaa-chana 157
para shishye khale kroore
a-bhakte guru paadayoh
nir-vi-kalpa mateenaam
tu veeraanaam unnata aatmanaam 158
bhaktaanam guru vargasya
daatavyam nir-vi-shankayaa
graamo raajyam puram deshah
putra daara kutumbakam 159
sarvam etat pari-tyajya
graahyam etat mriga eekshane
kim ebhih a-sthiraih devi
sthiram param idam dhanam
praana api pra-daatavyati
na deyam parama amritam 160
shree devee uvaacha
deva deva mahaa deva
pari-tripta asmi shankara
rudra yaamala tantrasya
saaram adya ava-dhaaritam 161
sarva shakti pra-bhedaanaam
hridayam jnaatam adya cha
iti uktvaa aananditaa devee
kanthe lagnaa shivasya tu 162
Vijnana-Bhairava Tantra Transliteration
Below is a transliteration of the Sanskrit, From Volume 8 KSTS series published Bombay 1918. If the diacritical marks are not properly displayed here, visit the links below. From the University of Goettingen. Gandharva-nagaram / DSO Sanskrit Archive. Encoded by: Dott. Marino Faliero. Date: July 1998. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.)
Vijnanabhairava śrī devy uvāca |
śrutaṃ deva mayā sarvaṃ rudrayāmalasambhavam |
trikabhedam aśeṣeṇa sārāt sāravibhāgaśaḥ || 1 ||
adyāpi na nivṛtto me saṃśayaḥ parameśvara |
kiṃ rūpaṃ tattvato deva śabdarāśikalāmayam || 2 ||
kiṃ vā navātmabhedena bhairave bhairavākṛtau |
triśirobhedabhinnaṃ vā kiṃ vā śaktitrayātmakam || 3 ||
nādabindumayaṃ vāpi kiṃ candrārdhanirodhikāḥ |
cakrārūḍham anackaṃ vā kiṃ vā śaktisvarūpakam || 4 ||
parāparāyāḥ sakalam aparāyāś ca vā punaḥ |
parāyā yadi tadvat syāt paratvaṃ tad virudhyate || 5 ||
na hi varṇavibhedena dehabhedena vā bhavet |
paratvaṃ niṣkalatvena sakalatve na tad bhavet || 6 ||
prasādaṃ kuru me nātha niḥśeṣaṃ chinddhi saṃśayam |
bhairava uvāca |
sādhu sādhu tvayā pṛṣṭaṃ tantrasāram idam priye || 7 ||
gūhanīyatamam bhadre tathāpi kathayāmi te |
yatkiṃcit sakalaṃ rūpaṃ bhairavasya prakīrtitam || 8 ||
tad asāratayā devi vijñeyaṃ śakrajālavat |
māyāsvapnopamaṃ caiva gandharvanagarabhramam || 9 ||
dhyānārtham bhrāntabuddhīnāṃ kriyāḍambaravartinām |
kevalaṃ varṇitam puṃsāṃ vikalpanihatātmanām || 10 ||
tattvato na navātmāsau śabdarāśir na bhairavaḥ |
na cāsau triśirā devo na ca śaktitrayātmakaḥ || 11 ||
nādabindumayo vāpi na candrārdhanirodhikāḥ |
na cakrakramasambhinno na ca śaktisvarūpakaḥ || 12 ||
aprabuddhamatīnāṃ hi etā balavibhīṣikāḥ |
mātṛmodakavat sarvaṃ pravṛttyarthaṃ udāhṛtam || 13 ||
dikkālakalanonmuktā deśoddeśāviśeṣinī |
vyapadeṣṭum aśakyāsāv akathyā paramārthataḥ || 14 ||
antaḥsvānubhavānandā vikalponmuktagocarā |
yāvasthā bharitākārā bhairavī bhairavātmanaḥ || 15 ||
tad vapus tattvato jñeyaṃ vimalaṃ viśvapūraṇam |
evaṃvidhe pare tattve kaḥ pūjyaḥ kaś ca tṛpyati || 16 ||
evaṃvidhā bhairavasya yāvasthā parigīyate |
sā parā pararūpeṇa parā devī prakīrtitā || 17 ||
śaktiśaktimator yadvad abhedaḥ sarvadā sthitaḥ |
atas taddharmadharmitvāt parā śaktiḥ parātmanaḥ || 18 ||
na vahner dāhikā śaktir vyatiriktā vibhāvyate |
kevalaṃ jñānasattāyām prārambho 'yam praveśane || 19 ||
śaktyavasthāpraviṣṭasya nirvibhāgena bhāvanā |
tadāsau śivarūpī syāt śaivī mukham ihocyate || 20 ||
yathālokena dīpasya kiraṇair bhāskarasya ca |
jñāyate digvibhāgādi tadvac chaktyā śivaḥ priye || 21 ||
śrī devy uvāca |
devadeva triśūlāṅka kapālakṛtabhūṣaṇa |
digdeśakālaśūnyā ca vyapadeśavivarjitā || 22 ||
yāvasthā bharitākārā bhairavasyopalabhyate |
kair upāyair mukhaṃ tasya parā devi katham bhavet |
yathā samyag ahaṃ vedmi tathā me brūhi bhairava || 23 ||
bhairava uvāca |
ūrdhve prāṇo hy adho jīvo visargātmā paroccaret |
utpattidvitayasthāne bharaṇād bharitā sthitiḥ || 24 ||
maruto 'ntar bahir vāpi viyadyugmānivartanāt |
bhairavyā bhairavasyettham bhairavi vyajyate vapuḥ || 25 ||
na vrajen na viśec chaktir marudrūpā vikāsite |
nirvikalpatayā madhye tayā bhairavarūpatā || 26 ||
kumbhitā recitā vāpi pūritā vā yadā bhavet |
tadante śāntanāmāsau śaktyā śāntaḥ prakāśate || 27 ||
āmūlāt kiraṇābhāsāṃ sūkṣmāt sūkṣmatarātmikam |
cintayet tāṃ dviṣaṭkānte śyāmyantīm bhairavodayaḥ || 28 ||
udgacchantīṃ taḍitrūpām praticakraṃ kramāt kramam |
ūrdhvaṃ muṣṭitrayaṃ yāvat tāvad ante mahodayaḥ || 29 ||
kramadvādaśakaṃ samyag dvādaśākṣarabheditam |
sthūlasūkṣmaparasthityā muktvā muktvāntataḥ śivaḥ || 30 ||
tayāpūryāśu mūrdhāntaṃ bhaṅktvā bhrūkṣepasetunā |
nirvikalpaṃ manaḥ kṛtvā sarvordhve sarvagodgamaḥ || 31 ||
śikhipakṣaiś citrarūpair ma.ṅdalaiḥ śūnyapañcakam |
dhyāyato 'nuttare śūnye praveśo hṛdaye bhavet || 32 ||
īdṛśena krameṇaiva yatra kutrāpi cintanā |
śūnye kuḍye pare pātre svayaṃ līnā varapradā || 33 ||
kapālāntar mano nyasya tiṣṭhan mīlitalocanaḥ |
krameṇa manaso dārḍhyāt lakṣayet laṣyam uttamam || 34 ||
madhyanāḍī madhyasaṃsthā bisasūtrābharūpayā |
dhyātāntarvyomayā devyā tayā devaḥ prakāśate || 35 ||
kararuddhadṛgastreṇa bhrūbhedād dvārarodhanāt |
dṛṣṭe bindau kramāl līne tanmadhye paramā sthitiḥ || 36 ||
dhāmāntaḥkṣobhasambhūtasūkṣmāgnitilakākṛtim |
binduṃ śikhānte hṛdaye layānte dhyāyato layaḥ || 37 ||
anāhate pātrakarṇe 'bhagnaśabde sariddrute |
śabdabrahmaṇi niṣṇātaḥ param brahmādhigacchati || 38 ||
praṇavādisamuccārāt plutānte śūnyabhāvānāt |
śūnyayā parayā śaktyā śūnyatām eti bhairavi || 39 ||
yasya kasyāpi varṇasya pūrvāntāv anubhāvayet |
śūnyayā śūnyabhūto 'sau śūnyākāraḥ pumān bhavet || 40 ||
tantryādivādyaśabdeṣu dīrgheṣu kramasaṃsthiteḥ |
ananyacetāḥ pratyante paravyomavapur bhavet || 41 ||
pi.ṅdamantrasya sarvasya sthūlavarṇakrameṇa tu |
ardhendubindunādāntaḥ śūnyoccārād bhavec chivaḥ || 42 ||
nijadehe sarvadikkaṃ yugapad bhāvayed viyat |
nirvikalpamanās tasya viyat sarvam pravartate || 43 ||
pṛṣṭaśūnyaṃ mūlaśūnyaṃ yugapad bhāvayec ca yaḥ |
śarīranirapekṣiṇyā śaktyā śūnyamanā bhavet || 44 ||
pṛṣṭaśūnyaṃ mūlaśūnyaṃ hṛcchūnyam bhāvayet sthiram |
yugapan nirvikalpatvān nirvikalpodayas tataḥ || 45 ||
tanūdeśe śūnyataiva kṣaṇamātraṃ vibhāvayet |
nirvikalpaṃ nirvikalpo nirvikalpasvarūpabhāk || 46 ||
sarvaṃ dehagataṃ dravyaṃ viyadvyāptaṃ mṛgekṣaṇe |
vibhāvayet tatas tasya bhāvanā sā sthirā bhavet || 47 ||
dehāntare tvagvibhāgam bhittibhūtaṃ vicintayet |
na kiṃcid antare tasya dhyāyann adhyeyabhāg bhavet || 48 ||
hṛdyākāśe nilīnākṣaḥ padmasampuṭamadhyagaḥ |
ananyacetāḥ subhage paraṃ saubhāgyam āpnuyāt || 49 ||
sarvataḥ svaśarīrasya dvādaśānte manolayāt |
dṛḍhabuddher dṛḍhībhūtaṃ tattvalakṣyam pravartate || 50 ||
yathā tathā yatra tatra dvādaśānte manaḥ kṣipet ||
pratikṣaṇaṃ kṣīṇavṛtter vailakṣaṇyaṃ dinair bhavet || 51 ||
kālāgninā kālapadād utthitena svakam puram |
pluṣṭam vicintayed ante śāntābhāsas tadā bhavet || 52 ||
evam eva jagat sarvaṃ dagdhaṃ dhyātvā vikalpataḥ |
ananyacetasaḥ puṃsaḥ pumbhāvaḥ paramo bhavet || 53 ||
svadehe jagato vāpi sūkṣmasūkṣmatarāṇi ca |
tattvāni yāni nilayaṃ dhyātvānte vyajyate parā || 54 ||
pināṃ ca durbalāṃ śaktiṃ dhyātvā dvādaśagocare |
praviśya hṛdaye dhyāyan muktaḥ svātantryam āpnuyāt || 55 ||
bhuvanādhvādirūpeṇa cintayet kramaśo 'khilam |
sthūlasūkṣmaparasthityā yāvad ante manolayaḥ || 56 ||
asya sarvasya viśvasya paryanteṣu samantataḥ |
adhvaprakriyayā tattvaṃ śaivaṃ dhyatvā mahodayaḥ || 57 ||
viśvam etan mahādevi śūnyabhūtaṃ vicintayet |
tatraiva ca mano līnaṃ tatas tallayabhājanam || 58 ||
ghatādibhājane dṛṣṭim bhittis tyaktvā vinikṣipet |
tallayaṃ tatkṣaṇād gatvā tallayāt tanmayo bhavet || 59 ||
nirvṛkṣagiribhittyādideśe dṛṣṭiṃ vinikṣipet |
vilīne mānase bhāve vṛttikṣiṇaḥ prajāyate || 60 ||
ubhayor bhāvayor jñāne dhyātvā madhyaṃ samāśrayet |
yugapac ca dvayaṃ tyaktvā madhye tattvam prakāśate || 61 ||
bhāve tyakte niruddhā cin naiva bhāvāntaraṃ vrajet |
tadā tanmadhyabhāvena vikasatyati bhāvanā || 62 ||
sarvaṃ dehaṃ cinmayaṃ hi jagad vā paribhāvayet |
yugapan nirvikalpena manasā paramodayaḥ || 63 ||
vāyudvayasya saṃghaṭṭād antar vā bahir antataḥ |
yogī samatvavijñānasamudgamanabhājanam || 64 ||
sarvaṃ jagat svadehaṃ vā svānandabharitaṃ smaret |
yugapat svāmṛtenaiva parānandamayo bhavet || 65 ||
kuhanena prayogeṇa sadya eva mṛgekṣaṇe |
samudeti mahānando yena tattvaṃ prakāśate || 66 ||
sarvasrotonibandhena prāṇaśaktyordhvayā śanaiḥ |
pipīlasparśavelāyām prathate paramaṃ sukham || 67 ||
vahner viṣasya madhye tu cittaṃ sukhamayaṃ kṣipet |
kevalaṃ vāyupūrṇaṃ vā smarānandena yujyate || 68 ||
śaktisaṃgamasaṃkṣubdhaśaktyāveśāvasānikam |
yat sukham brahmatattvasya tat sukhaṃ svākyam ucyate || 69 ||
lehanāmanthanākoṭaiḥ strīsukhasya bharāt smṛteḥ |
śaktyabhāve 'pi deveśi bhaved ānandasamplavaḥ || 70 ||
ānande mahati prāpte dṛṣṭe vā bāndhave cirāt |
ānandam udgataṃ dhyātvā tallayas tanmanā bhavet || 71 ||
jagdhipānakṛtollāsarasānandavijṛmbhaṇāt |
bhāvayed bharitāvasthāṃ mahānandas tato bhavet || 72 ||
gitādiviṣayāsvādāsamasaukhyaikatātmanaḥ |
yoginas tanmayatvena manorūḍhes tadātmatā || 73 ||
yatra yatra manas tuṣṭir manas tatraiva dhārayet |
tatra tatra parānandasvārūpaṃ sampravartate || 74 ||
anāgatāyāṃ nidrāyām praṇaṣṭe bāhyagocare |
sāvasthā manasā gamyā parā devī prakāśate || 75 ||
tejasā sūryadīpāder ākāśe śabalīkṛte |
dṛṣṭir niveśyā tatraiva svātmarūpam prakāśate || 76 ||
karaṅkiṇyā krodhanayā bhairavyā lelihānayā |
khecaryā dṛṣṭikāle ca parāvāptiḥ prakāśate || 77 ||
mṛdvāsane sphijaikena hastapādau nirāśrayam |
nidhāya tatprasaṅgena parā pūrṇā matir bhavet || 78 ||
upaviśyāsane samyag bāhū kṛtvārdhakuñcitau |
kakṣavyomni manaḥ kurvan śamam āyāti tallayāt || 79 ||
sthūlarūpasya bhāvasya stabdhāṃ dṛṣṭiṃ nipātya ca |
acireṇa nirādhāraṃ manaḥ kṛtvā śivaṃ vrajet || 80 ||
madhyajihve sphāritāsye madhye nikṣipya cetanām |
hoccāraṃ manasā kurvaṃs tataḥ śānte pralīyate || 81 ||
āsane śayane sthitvā nirādhāraṃ vibhāvayan |
svadehaṃ manasi kṣiṇe kṣaṇāt kṣīṇāśayo bhavet || 82 ||
calāsane sthitasyātha śanair vā dehacālanāt |
praśānte mānase bhāve devi divyaugham āpnuyāt || 83 ||
ākāśaṃ vimalam paśyan kṛtvā dṛṣṭiṃ nirantarām |
stabdhātmā tatkṣaṇād devi bhairavaṃ vapur āpnuyāt || 84 ||
līnaṃ mūrdhni viyat sarvam bhairavatvena bhāvayet |
tat sarvam bhairavākāratejastattvaṃ samāviśet || 85 ||
kiñcij jñātaṃ dvaitadāyi bāhyālokas tamaḥ punaḥ |
viśvādi bhairavaṃ rūpaṃ jñātvānantaprakāśabhṛt || 86 ||
evam eva durniśāyāṃ kṛṣṇapakṣāgame ciram |
taimiram bhāvayan rūpam bhairavaṃ rūpam eṣyati || 87 ||
evam eva nimīlyādau netre kṛṣṇābham agrataḥ |
prasārya bhairavaṃ rūpam bhāvayaṃs tanmayo bhavet || 88 ||
yasya kasyendriyasyāpi vyāghātāc ca nirodhataḥ |
praviṣṭasyādvaye śūnye tatraivātmā prakāśate || 89 ||
abindum avisargaṃ ca akāraṃ japato mahān |
udeti devi sahasā jñānaughaḥ parameśvaraḥ || 90 ||
varṇasya savisargasya visargāntaṃ citiṃ kuru |
nirādhāreṇa cittena spṛśed brahma sanātanam || 91 ||
vyomākāraṃ svam ātmānaṃ dhyāyed digbhir anāvṛtam |
nirāśrayā citiḥ śaktiḥ svarūpaṃ darśayet tadā || 92 ||
kiṃcid aṅgaṃ vibhidyādau tīkṣṇasūcyādinā tataḥ |
tatraiva cetanāṃ yuktvā bhairave nirmalā gatiḥ || 93 ||
cittādyantaḥkṛtir nāsti mamāntar bhāvayed iti |
vikalpānām abhāvena vikalpair ujjhito bhavet || 94 ||
māyā vimohinī nāma kalāyāḥ kalanaṃ sthitam |
ityādidharmaṃ tattvānāṃ kalayan na pṛthag bhavet || 95 ||
jhagitīcchāṃ samutpannām avalokya śamaṃ nayet |
yata eva samudbhūtā tatas tatraiva līyate || 96 ||
yadā mamecchā notpannā jñānaṃ vā kas tadāsmi vai |
tattvato =B9haṃ tathābhūtas tallīnas tanmanā bhavet || 97 ||
icchāyām athavā jñāne jāte cittaṃ niveśayet |
ātmabuddhyānanyacetās tatas tattvārthadarśanam || 98 ||
nirnimittam bhavej jñānaṃ nirādhāram bhramātmakam |
tattvataḥ kasyacin naitad evambhāvī śivaḥ priye || 99 ||
ciddharmā sarvadeheṣu viśeṣo nāsti kutracit |
ataś ca tanmayaṃ sarvam bhāvayan bhavajij janaḥ || 100 ||
kāmakrodhalobhamohamadamātsaryagocare |
buddhiṃ nistimitāṃ kṛtvā tat tattvam avaśiṣyate || 101 ||
indrajālamayaṃ viśvaṃ vyastaṃ vā citrakarmavat |
bhramad vā dhyāyataḥ sarvam paśyataś ca sukhodgamaḥ || 102 ||
na cittaṃ nikṣiped duḥkhe na sukhe vā parikṣipet |
bhairavi jñāyatāṃ madhye kiṃ tattvam avaśiṣyate || 103 ||
vihāya nijadehasthaṃ sarvatrāsmīti bhāvayan |
dṛḍhena manasā dṛṣṭyā nānyekṣiṇyā sukhī bhavet || 104 ||
ghaṭādau yac ca vijñānam icchādyaṃ vā mamāntare |
naiva sarvagataṃ jātam bhāvayan iti sarvagaḥ || 105 ||
grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām |
yogināṃ tu viśeṣo =B9sti sambandhe sāvadhānatā || 106 ||
svavad anyaśarīre =B9pi saṃvittim anubhāvayet |
apekṣāṃ svaśarīrasya tyaktvā vyāpī dinair bhavet || 107 ||
nirādhāraṃ manaḥ kṛtvā vikalpān na vikalpayet |
tadātmaparamātmatve bhairavo mṛgalocane || 108 ||
sarvajñaḥ sarvakartā ca vyāpakaḥ parameśvaraḥ |
sa evāhaṃ śaivadharmā iti dārḍhyāc chivo bhavet || 109 ||
jalasyevormayo vahner jvālābhaṅgyaḥ prabhā raveḥ |
mamaiva bhairavasyaitā viśvabhaṅgyo vibheditāḥ || 110 ||
bhrāntvā bhrāntvā śarīreṇa tvaritam bhuvi pātanāt |
kṣobhaśaktivirāmeṇa parā saṃjāyate daśā || 111 ||
ādhāreṣv athavā 'śaktyā 'jñānāc cittalayena vā |
jātaśaktisamāveśakṣobhānte bhairavaṃ vapuḥ || 112 ||
sampradāyam imam devi śṛṇu samyag vadāmy aham |
kaivalyaṃ jāyate sadyo netrayoḥ stabdhamātrayoḥ || 113 ||
saṃkocaṃ karṇayoḥ kṛtvā hy adhodvāre tathaiva ca |
anackam ahalaṃ dhyāyan viśed brahma sanātanam || 114 ||
kūpādike mahāgarte sthitvopari nirīkṣaṇāt |
avikalpamateḥ samyak sadyas cittalayaḥ sphuṭam || 115 ||
yatra yatra mano yāti bāhye vābhyantare 'pi vā |
tatra tatra śivāvāsthā vyāpakatvāt kva yāsyati || 116 ||
yatra yatrākṣamārgeṇa caitanyaṃ vyajyate vibhoḥ |
tasya tanmātradharmitvāc cillayād bharitātmatā || 117 ||
kṣutādyante bhaye śoke gahvare vā raṇād drute |
kutūhalekṣudhādyante brahmasattāmayī daśā || 118 ||
vastuṣu smaryamāṇeṣu dṛṣṭe deśe manas tyajet |
svaśarīraṃ nirādhāraṃ kṛtvā prasarati prabhuḥ || 119 ||
kvacid vastuni vinyasya śanair dṛṣṭiṃ nivartayet |
taj jñānaṃ cittasahitaṃ devi śūnyālāyo bhavet ||120 ||
bhaktyudrekād viraktasya yādṛśī jāyate matiḥ |
sā śaktiḥ śāṅkarī nityam bhavayet tāṃ tataḥ śivaḥ || 121 ||
vastvantare vedyamāne sarvavastuṣu śūnyatā |
tām eva manasā dhyātvā vidito 'pi praśāmyati || 122 ||
kiṃcijjñair yā smṛtā śuddhiḥ sā śuddhiḥ śambhudarśane |
na śucir hy aśucis tasmān nirvikalpaḥ sukhī bhavet || 123 ||
sarvatra bhairavo bhāvaḥ sāmānyeṣv api gocaraḥ |
na ca tadvyatirekteṇa paro 'stīty advayā gatiḥ || 124 ||
samaḥ śatrau ca mitre ca samo mānāvamānayoḥ ||
brahmaṇaḥ paripūrṇatvāt iti jñātvā sukhī bhavet || 125 ||
na dveṣam bhāvayet kvāpi na rāgam bhāvayet kvacit |
rāgadveṣavinirmuktau madhye brahma prasarpati || 126 ||
yad avedyaṃ yad agrāhyaṃ yac chūnyaṃ yad abhāvagam |
tat sarvam bhairavam bhāvyaṃ tadante bodhasambhavaḥ || 127 ||
nitye nirāśraye śūnye vyāpake kalanojjhite |
bāhyākāśe manaḥ kṛtvā nirākāśaṃ samāviśet || 128 ||
yatra yatra mano yāti tat tat tenaiva tatkṣaṇam |
parityajyānavasthityā nistaraṅgas tato bhavet || 129 ||
bhayā sarvaṃ ravayati sarvado vyāpako 'khile |
iti bhairavaśabdasya santatoccāraṇāc chivaḥ || 130 ||
ahaṃ mamedam ityādi pratipattiprasaṅgataḥ |
nirādhāre mano yāti taddhyānapreraṇāc chamī || 131 ||
nityo vibhur nirādhāro vyāpakaś cākhilādhipaḥ |
śabdān pratikṣaṇaṃ dhyāyan kṛtārtho 'rthānurūpataḥ || 132 ||
atattvam indrajālābham idaṃ sarvam avasthitam |
kiṃ tattvam indrajālasya iti dārḍhyāc chamaṃ vrajet || 133 ||
ātmano nirvikārasya kva jñānaṃ kva ca vā kriyā |
jñānāyattā bahirbhāvā ataḥ śūnyam idaṃ jagat || 134 ||
na me bandho na mokṣo me bhītasyaitā vibhīṣikāḥ |
pratibimbam idam buddher jaleṣv iva vivasvataḥ || 135 ||
indriyadvārakaṃ sarvaṃ sukhaduḥkhādisaṃgamam |
itīndriyāṇi saṃtyajya svasthaḥ svātmani vartate || 136 ||
jñānaprakāśakaṃ sarvaṃ sarveṇātmā prakāśakaḥ |
ekam ekasvabhāvatvāt jñānaṃ jñeyaṃ vibhāvyate || 137 ||
mānasaṃ cetanā śaktir ātmā ceti catuṣṭayam |
yadā priye parikṣīṇaṃ tadā tad bhairavaṃ vapuḥ || 138 ||
nistaraṅgopadeśānāṃ śatam uktaṃ samāsataḥ |
dvādaśābhyadhikaṃ devi yaj jñātvā jñānavij janaḥ || 139 ||
atra caikatame yukto jāyate bhairavaḥ svayam |
vācā karoti karmāṇi śāpānugrahakārakaḥ || 140 ||
ajarāmaratām eti so 'ṇimādiguṇānvitaḥ |
yoginīnām priyo devi sarvamelāpakādhipaḥ || 141 ||
jīvann api vimukto 'sau kurvann api na lipyate |
śrī devī uvāca |
idaṃ yadi vapur deva parāyāś ca maheśvara || 142 ||
evamuktavyavasthāyāṃ japyate ko japaś ca kaḥ |
dhyāyate ko mahānātha pūjyate kaś ca tṛpyati || 143 ||
hūyate kasya vā homo yāgaḥ kasya ca kiṃ katham |
śrī bhairava uvāca |
eṣātra prakriyā bāhyā sthūleṣv eva mṛgekṣaṇe || 144 ||
bhūyo bhūyaḥ pare bhāve bhāvanā bhāvyate hi yā |
japaḥ so 'tra svayaṃ nādo mantrātmā japya īdṛśaḥ || 145 ||
dhyānaṃ hi niścalā buddhir nirākārā nirāśrayā |
na tu dhyānaṃ śarīrākṣimukhahastādikalpanā || 146 ||
pūjā nāma na puṣpādyair yā matiḥ kriyate dṛḍhā |
nirvikalpe mahāvyomni sā pūjā hy ādarāl layaḥ || 147 ||
atraikatamayuktisthe yotpadyeta dinād dinam |
bharitākāratā sātra tṛptir atyantapūrṇatā || 148 ||
mahāśūnyālaye vahnau bhūtākṣaviṣayādikam |
hūyate manasā sārdhaṃ sa homaś cetanāsrucā || 149 ||
yāgo 'tra parameśāni tuṣṭir ānandalakṣaṇā |
kṣapaṇāt sarvapāpānāṃ trāṇāt sarvasya pārvati || 150 ||
rudraśaktisamāveśas tat kṣetram bhāvanā parā |
anyathā tasya tattvasya kā pūjā kāś ca tṛpyati || 151 ||
svatantrānandacinmātrasāraḥ svātmā hi sarvataḥ |
āveśanaṃ tatsvarūpe svātmanaḥ snānam īritam || 152 ||
yair eva pūjyate dravyais tarpyate vā parāparaḥ |
yaś caiva pūjakaḥ sarvaḥ sa evaikaḥ kva pūjanam || 153 ||
vrajet prāṇo viśej jīva icchayā kuṭilākṛtiḥ |
dīrghātmā sā mahādevī parakṣetram parāparā || 154 ||
asyām anucaran tiṣṭhan mahānandamaye 'dhvare |
tayā devyā samāviṣṭaḥ param bhairavam āpnuyāt || 155 ||
ṣaṭśatāni divā rātrau sahasrāṇyekaviṃśatiḥ |
japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ || 156 ||
ity etat kathitaṃ devi paramāmṛtam uttamam |
etac ca naiva kasyāpi prakāśyaṃ tu kadācana || 157 ||
paraśiṣye khale krūre abhakte gurupādayoḥ |
nirvikalpamatīnāṃ tu vīrāṇām unnatātmanām || 158 ||
bhaktānāṃ guruvargasya dātavyaṃ nirviśaṅkayā |
grāmo rājyam puraṃ deśaḥ putradārakuṭumbakam || 159 ||
sarvam etat parityajya grāhyam etan mṛgekṣaṇe |
kim ebhir asthirair devi sthiram param idaṃ dhanam |
prāṇā api pradātavyā na deyaṃ paramāmṛtam || 160 ||
śrī devī uvāca |
devadeva māhadeva paritṛptāsmi śaṅkara |
rudrayāmalatantrasya sāram adyāvadhāritam || 161 ||
sarvaśaktiprabhedānāṃ hṛdayaṃ jñātam adya ca |
ity uktvānanditā devi ka.ṅthe lagnā śivasya tu || 162 ||
- Gandharva-nagaram / DSO Sanskrit Archive
Date: July 1998, Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) Gandharva-nagaram / DSO Sanskrit Archive.
This transliteration is also available at Università degli Studi di Roma "La Sapienza. " Facoltà di Studi Orientali. Link.
Phonetic Version of the Vijnana Bhairava Tantra
Here is a “phonetic” transliteration with no diacriticals – rather, the long A’s are doubled - aa. There are many errors, because I have dissolved some of the Sandhi to reveal the basic words, but done so inconsistently. Corrections are welcome. Even though this approach is hopeless, a compromise.
May 2011 version, with help from John Casey, but still in progress:
Shree Vijnaana Bhairava Tantra
shree devee uvaacha
shrutam deva mayaa sarvam
rudra–yaamala sam-bhavam
trika bhedam a-sheshena
saaraat–saara–vibhaagashah 1
adya api na ni-vritto me
sam-shayah parama–eeshvara
kim roopam tattvatah deva
shabda–raashi kalaa–mayam 2
kim vaa nava–aatma–bhedena
bhairave bhairava–aakritau
tri-shirah–bheda–abhinnam
vaa kim vaa shakti–tri-aatmakam 3
naada–bindu–mayam vaa api
kim chandra–ardha–nirodhikaah
chakra–aaroodham anachkam
vaa kim vaa shakti–sva-roopakam 4
para–aparaayaah sakalam
aparayaah cha vaa punah
paraayaa yadi tat vatsyaat
paratvam tat vi-rudhyate 5
na hi varna–vibhedena
deha–bhedena vaa bhavet
paratvam nish-kalatvena
sakalatve na tat bhavet 6
pra-saadam kuru me naatha
nih-shesham chhindhi sam-shayam
bhairava uvaacha
saadhu saadhu tvayaa prishtam
tantra–saaram idam priye 7
goohaneeya-tamam bhadre
tatha api kathayaami te
yat kinchit sakalam rupam
bhairavasya pra-keertitam 8
tat a-saaratayaa devi
vi-jneyam jalavat shakra
maayaa–svapna–upamam cha eva
gandharva–nagara–bhramam 9
dhyaana–artham bhraanta–buddheenaam
kriyaa–aadambara–vartinam
kevalam varnitam pumsaam
vi-kalpa–nihataa–aatmanaam 10
tattvato na nava-aatmaasau
shabda–raashih na bhairavah
na cha asau tri-shiraa–devah
na cha shakti–tri-aatmakah 11
naada–bindu–mayah vaa api na
chandra–ardha–nirodhikaah
na chakra–krama–sambhinah
na cha shakti–sva-roopakah 12
aprabuddha–mateenaam hi etaa
baala–vibheeshikaah
maatri–moda–kavat sarvam
pravritti–artham ud-aahritam 13
dik–kaala–kalanah un-muktaa
deshah ud-deshaa a-vi-sheshinee
vi-apa-deshtum a-shakya asau
a-kathyaa parama–arthatah 14
antah sva anubhava aanandaa
vi-kalpah un-muktah gocharaa
yaa ava-sthaa bharita–aakaaraa
bhairavee bhairava–aatmanah 15
tad vapuh tattvatah jneyam
vi-malam vishva–pooranam
evam vidhe pare tattve kah
poojyah kah cha tripyate 16
evam vidhaa bhairavasya
yaa ava-sthaa pari-geeyate
saa para–apara–roopena
paraa–devee pra-keertitaa 17
shakti–shakti–matoh yad vat
abhedah sarvadaa sthitah
atah tat dharma–dharmitvaat
paraa–shaktih paraa–aatmanah 18
na vanheh daahikaa–shaktih
vi-ati-riktaa vi-bhaavyate
kevalam–jnaana–sattaayaam
praa-rambhah ayam pra-veshane 19
shakti–avasthaa–pravishtasya
nir-vi-bhaagena bhaavanaa
tadaa asau shiva–roopee syaat
shaivee–mukham iha uchyate 20
yathaa aa-lokena deepasya
kiranaih bhaaskarasya cha
jnaayate dik–vibhaaga aadi
tad vat shaktyaa shivah priye 21
shree devee uvaacha
deva deva tri-shoolaanka
kapaala–krita–bhooshana
dik–desha–kaala –shoonya cha
vyapadesha–vivarjitaa 22
yaa ava-sthaa bharitaa-kaaraa
bhairavasya upa-labhyate
kaih upaayaih mukham tasya para–devee
katham bhavet yathaa samyak
aham vedmi tathaa me broohi bhairava 23
shree bhairava uvaacha
oordhve praano hi adho jeevo
visarga–aatmaa paraa ud-charet
utpatti–dvitaya–sthaane
bharanaad bharitaa-sthitih 24
marutah antah bahih va
api viyat–yugma–anivartanaat
bhairavyaa bhairavasya ittham
bhairavi vi-ajyate vapuh 25
na vrajet na vishet shaktih
marut–roopa vi-kaasite
nir-vi-kalpatayaa
madhe tayaa bhairava–roopataa 26
kumbhitaa rechitaa vaa api pooritaa
yaa yadaa bhavet
tadante shanta naamaasau
shaktyaa shantah pra-kaashate 27
aa-moolaat kiranaa-bhaasaam
sookshmaat sookshma-tara–aatmikam
chintayet taam dvi-shat kaante
shaam–yanteem bhairava–udayah 28
ud-gachchhanteem tadit–roopam
prati-chakram–kramaat–kramam
oordhvam mushti–trayam
yaavat taavad ante mahaa–udayah 29
kramah dvaa-dashakam samyak
dvaa-dasha–akshara–bheditam
sthoola–sookshma–para–sthityaa
muktvaa–muktvaa antatah shivah 30
tayaa pooryaashu moordha-antam
bhanktvaa broo–kshepa–setunaa
nirvikalpam–manas kritvaa
sarva–oordhve sarva–gah ud-gamah 31
shikhi–pakshaih chitra–roopam–
mandalaih shoonya–panchakam–
dhyaayatah an-uttare shoonye
pra-veshah hridaye bhavet 32
eedrishena kramena eva
yatra kutra api chintanaa
shoonye kudye pare paatre
svayam–leenaa vara–pradaa 33
kapaala–antah manas nyasya
tishthan meelita–lochanah
kramena manasah daardhyaat
lakshayet lakshyam uttamam 34
madhya–naadee madhya–samsthaa
bisa–sootrabha–roopayaa
dhyaataa antar–vyomayaa
devyaa tayaa devah pra-kaashate 35
kara–ruddha–drigastrena
broo–bhedaad dvaara–rodhanaat
dirshte bindau kramaat leene
tan-madhye paramaa–sthitih 36
daaman–antah kshobha-sam-bhootah
sookshma-agnih tilaka–akritim
bindum shikha-ante hridaye layaante
dhyaayatah layah 37
an-aahate paatra-karne
abhagna-shabde sarit–drute
sarid-drute shabha-brahmani
ni-shnaatah param-brahma adhi-gachchhati 38
pranava aadi sam-ud-chaaraat
pluta–ante shoonya–bhaavanaat
shoonyayaa parayaa shaktyaa
shoonyataam eti bhairavi 39
yasya kasya api varnasya
poorva–antau anu-bhaavayet
shoonyayaa shoonya–bhootah asau
shoonya-aakaarah pumaan bhavet 40
tantri aadi vaadya-shabdeshu
deergheshu krama-sam-sthiteh
ananya–chetaah pra-tyante
para–vyoma vapuh bhavet 41
pinda–mantrasya sarvasya
sthoola–varna–kramena tu
ardha–indu–bindu–naada–antah
shoonyah ud-chaaraat bhavet shivah 42
nija–dehe sarva–dikkam
yugapad bhaavayet viyat
nirvikalpa–manaah
tasya viyat sarvam pra-vartate 43
prishtha-shoonyam moola-shoonyam
yugapad bhaavayet cha yah
shareera nir-a-pekshinyaa
shaktyaa shoonya–manaa bhavet 44
prishtha-shoonyam moola-shoonyam
hrid-shoonyam bhaavayet sthiram
yugapat nir-vi-kalpa tvaat
nir-vi-kalpah udayah tatah 45
tanoo-deshe shoonyataa eva
kshana–maatram vi-bhaavayet
nir-vi-kalpam nir-vi-kalpah nir-vi-kalpa
sva-roopa–bhaaj 46
sarvam deha-gatam dravyam
viyat-vyaaptam mriga-eekshane
vi-bhaavayet tatas tasya
bhaavanaa saa sthiraa bhavet 47
deha–antare tvak–vibhaagam
bhitti–bhootam vi-chintayet
na kinchit antare tasya
dhyaayan na dhyeya–bhaaj bhavet 48
hridya–aakaashe nileena–akshah
padma–samputa–madhyagah
ananya–chetaah su-bhage
param saubhaagyam aapnuyaat 49
sarvatah sva-shareerasya
dvaa-dasha-ante mano-layaat
dridha–buddheh dridhee–bhootam
tattva–lakshyam pra-vartate 50
yathaa–tathaa yatra–tatra
dvaada–shaante manah kshipet
prati-kshanam ksheena–vritteh
vai-lakshanyam dinaih bhavet 51
kaala–agninaa kaala–padaat
utthitena svakam puram
plushtam vichintayet ante
shaanta–aabhaasah tadaa bhavet 52
evam eva jagat sarvam
dagdham dhyaatvaa vi-kalpatah
ananya–chetasah pumsah
pum-bhaavah paramah bhavet 53
sva-dehe jagatah vaa api
sookshma–sookshma-taraani
cha tattvaani yaani ni-layam
dhyaatva–ante vyajate paraa 54
peenam cha durbalaam shaktim
dhyaatvaa dvaadasha–gochare
pravishya hridaye dhyaayan
muktah svaa–tantryam aapnuyaat 55
bhuvana adhva aadi roopena
chintayet kramashah akhilam
stoola–sookshma–para–sthityaa
yaavat ante manas–layah 56
asya sarvasya vishvasya
pari–anteshu sam-antatah
adhva prakriyayaa tattvam
shaivam dhyaatvaa maha–udayah 57
vishvam etan mahaa–devi
shoonya–bhootam vi-chintayet
tatra eva cha manah leenam
tatah tat laya bhaajanam 58
ghata aadi bhaajane drishtim
bhitteh tyaktvaa vi-ni-kshipet
tat–layam tat–kshanaat gatvaa
tat–layaat tat–mayah bhavet 59
nir-vriksha–giri–bhitti aadi
deshe drishtim vi-ni-kshipet
vileene manase bhaave
vritti–ksheenah pra-jaayate 60
ubhayoh bhaavayoh jnaane
dhyaatvaa madhyam sam-aashrayet
yugapad cha dvayam tyaktvaa
madhye tattvam pra-kaashate 61
bhaave tyakte ni-ruddhaa
chit na eva bhaava–antaram vrajet
tadaa tat madhya bhaavena
vi-kasatyati bhaavanaa 62
sarvam deham chit–mayam hi
jagatvaa pari-bhaavayet
yugapad nir-vi-kalpena
manasaa parama–udayah 63
vaayu dvayasya sanghattaat
antar vaa bahir–antatah yogee
samatva vijnaana
sam-ud-gamana bhaajanam 64
sarvam–jagat sva-deham vaa
sva-aananda–bharitam smaret
yugapad sva-amritena eva
para–aananda–mayah bhavet 65
kuhanena pra-yogena
sadya eva mriga–eekshane
sam-udeti mahaa–aanandah
yena tattvam pra-kaashate 66
sarva srotah ni-bandhana
praana–shakti–oordhvayaa
shanaih pipeela–sparsha–velaayaam
prathate paramam sukham 67
vahneh vishasya madhye tu
chittam–sukha–mayam kshipet
kevalam vaayu–poornam
vaa smara–aanandena yujyate 68
shakti–sangama sam-kshubdha
shakti–avesha ava-saanikam
yat sukham brahma tattvasya
tat sukham svaakyam uchyate 69
lehanaa manthanaa aakotaih
stree–sukhasya bharaanat smriteh
shakti–abhaave api deveshi
bhavet aananda–samplavah 70
aanande mahati praapte drishte
vaa baandhave chiraat
aanandam ud-gatam dhyaatvaa
tat–layah tat–manaa bhavet 71
jagdhi–paana krita–ullaasa
rasa–aananda vi-jrimbhanaat
bhaavayet bharitaa–avasthaam
mahaa–aanandah tatah bhavet 72
geetaa aadi vishaya–aasvaadaa
sama–saukhya eka–tat–manah
yoginah tat–mayatvena
manas–aaroodheh tat–aatmataa 73
yatra–yatra manas–tushtih
manas tatra eva dhaarayet
tatra–tatra paraa–aananda
sva-roopam sam-pra-vartate 74
an-aagataayaam nidraayam
pra-nashte baahya–gochare
saa ava-sthaa manasaa
gamyaa paraa–devee pra-kaashate 75
tejasaa–soorya–deepaadeh
aakaashe shabalee–krite
drishtih–niveshyaa tatra eva
sva-aatma–roopam pra-kaashate 76
karan–kinyaa krodha–nayaa bhairavyaa
leli–haanayaa kecharyaa
drishti–kaale cha
paraa–vaaptih pra-kaashate 77
mridu–aasane sphijaikena
hasta–paadau nir-aashrayam
ni-dhaaya tat pra-sangena
paraa–poornaa matih bhavet 78
upa-vishya aasane samyak
baahoo kritva–aardha kunchitau
kaksha–vyomni manah
kurvan shamam aayaati tat–layaat 79
sthoola–roopasya bhaavasya
stabdhaam drishtim ni-paatya cha
achirena nir-aadhaaram
manah kritvaa shivam vrajet 80
madhya jihve sphaaritaasye
madhye ni-kshipya chetanaam
hah–uchchaaram manasaa
kurvan tatah shaante pra-leeyate 81
asane shayane sthitvaa
nir-aadhaaram vi-bhaavayan
sva-deham manasi ksheene
kshanaat ksheena-aashayah bhavet 82
chala-asane sthitasya-atha
shanaih vaa deha–chaalanaat
pra-shaante maanase bhaave
devi divya–augham aapnuyaat 83
aakaasham vimalam pashyan
kritvaa drishtim nir-antaraam
stabdha–aatma tat-kshanaat
devi bhairavam–vapuh aapnuyaat 84
leenam moordhni viyat sarvam
bhairavatvena bhaavayet
tat sarvam bhairava–aakaara
tejas–tattvam sam-aavishet 85
kinchit jnaatam dvaita-daayi
baahya–aalokah tamah punah
vishva aadi bhairavam–roopam
jnaatvaa ananta–prakaasha–bhrit 86
evam eva dur–nishaayaam
krishna–paksha–aagame chiram
taimiram–bhaavayan–roopam
bhairavam–roopam eshyati 87
evam eva nimeelyaadau–netre
krishna–abham–agratah
pra-saarya bhairavam-roopam
bhaavayan tat–mayah bhavet 88
yasya–kasya indriyasya api
vi-aaghaataat cha nirodhatah
pra-vishtasya advaye shoonye
tatra eva aatmaa pra-kaashate 89
abindum avisargam cha
akaaram japatah mahaan
udeti devi sahasaa
jnaana–aughah parama–eeshvarah 90
varnasya sa-visargasya
visarga–antam chitim kuru
nir-aadhaarena chittena
sprishet brahma–sanaatanam 91
vyoma–aakaaram svam-aatmaanam
dhyaayet digbhih anaavritam
nir-aashrayaa chitih shaktih
sva-roopam darshayet tadaa 92
kinchit angam–vibhidya–aadau
teekshna–soochi–aadinaa tatah
tatra eva chetanaam yuktvaa
bhairave nir-malaa gatih 93
chitta aadi antah–kritih na asti
mama-antah bhaavayet iti
vi-kalpaanaam a-bhaavena
vi-kalpaih ujhitah bhavet 94
mayaa vi-mohinee naama
kalaayaah kalanam sthitam
iti aadi dharmam–tattvanaam
kalayan na prithak bhavet 95
jhagit ichchaam sam-ut-pannaam
avalokya shamam nayet
yata eva sam-ud-bhoota
tatah tatra eva leeyate 96
yadaa mama ichchaa na ut-pannaa
jnaanam vaa kah tadaa asmi vai
tattvatah aham tathaa bhootah
talleenah tat–manaa bhavet 97
ichchhaayaam atha vaa jnaane
jaate chittam ni-veshayat
aatma–buddhyaa ananya–chetaah
tatah tattva–artha–darshanam 98
nir-nimittam bhavet jnaanam
nir-aadhaaram bhrama–aatmakaam
tattvatah kasya chit na etat
evam bhaavee shivah priye 99
chit–dharmaa sarva–deheshu
vi-sheshah naasti kutra chit
atah cha tan mayam sarvam
bhaavayan bhavajit janah 100
kaama krodha lobha moha
mada maatsarya gochare
buddhim ni-stimitaam kritvaa
tat-tattvam ava-shishyate 101
indra–jaala–mayam vishvam
vyastam vaa chitra karmavat
bhramad vaa dhyaayatah sarvam
pashyatash cha sukhah ud-gamah 102
na chittam ni-kshipet duhke
na sukhe vaa pari-kshipet
bhairavi jnaayataam madhye
kim tattvam ava-shishyate 103
vihaaya nija-dehaasthaam
sarvatra asmi iti bhaavayan
dridhena manasaa drishtyaa
na anya-eekshinyaa sukhee bhavet 104
ghataadau yat cha vi-jnaanam
ichchhaadyam vaa mama antare
na eva sarva–gatam jaatam
bhaavayan iti sarva–gah 105
graahya graahaka sam-vittih
saamaanyaa sarva–dehinaam
yoginaam tu vi-sheshah asti
sam-bandhe saa-vadhaanataa 106
sva-vat anya–shareere api
sam-vittim anu-bhaavayet
a-pekshaam sva-shareerasya
tyaktvaa vyaapee dinaih bhavet 107
nir-aadhaaram manah kritvaa
vi-kalpaan na vi-kalpayet
tat–aatma–parama-aatmatve
bhairavah mriga-lochane 108
sarva–jnah sarva–karttaa cha
vyaapakah parama–eeshvarah
sa eva aham shaiva–dharma iti
daardhyaat bhavet shivah 109
jalasya iva orrmayah vahneh–
jvaalaa-bhangyah prabhaa-raveh
mama eva bhairavasya etaa
vishva–bhangyah vi-bheditaah 110
bhraantvaa bhraantvaa shareerena
tvaritam bhuvi paatanaat
kshobha–shakti vi-raamena
paraa sam-jaayate dashaa 111
aadhaareshu athavaa ashaktyaa
ajnaanaat chitta-layena vaa
jaata–shakti samaavesha
kshobha–ante bhairavam–vapuh 112
sam-pra-daayam imam devi
shrinu samyak vadaami aham
kaivalyam jaayate sadyah
netrayoh stabdha–maatrayoh 113
sam-kocham karnayoh kritvaa
hi adhas–dvaare tathaa eva cha
anachka–mahalam dhyaayan
vishet brahma–sanaatanam 114
koopa–aadike mahaa–garte
sthitvaa upari nir-eekshanaat
a-vikalpa mateh samyak
sadhyah chitta–layah sphutam 115
yatra–yatra manah yaati
baahye vaa abhyantare api vaa
tatra–tatra shiva–avasthaa
vi-aapakatvaat kva yaasyati 116
yatra–yatra aksha-maargena
chaitanyam vyajyate vibhoh
tasya tan–maatra dharmitvaat
chit–layaat bhritaa–aatmataa 117
kshut–aadi–ante bhaye shoke
gahvare vaa ranaat–drute
kutoohale kshudhaa–aadi–ante
brahma–sattaa–mayee dashaa 118
vastushu smarya–maaneshu drishte
deshe manah tyajet
sva-shareeram nir-aadhaaram
kritvaa pra-sarati pra-bhuh 119
kvachit vastuni vi-nyasya
shanaih drishtim ni-vartayet
tat–jnaanam chitta–sahitam
devi shoonya–aalayah bhavet 120
bhakti–udrekaat vi-raktasya
yaa drishee jayaate matih
saa shakti–shaankaree nityam
bhaavayet taam tatah shivah 121
vastu–antare vedya–maane
sarva–vastushu shoonyataa
taam eva manasaa dhyaatvaa
viditah api pra-shaamyati 122
kinchit jnaih yaa smritaa
shuddhih saa shuddhih shambhu–darshane
na suchir hi a-shuchih
tasmaat nir-vi-kalpah sukhee bhavet 123
sarvatra bhairavah bhaavah
saamaanyeshu api gocharah
na cha parah tat vi-ati-rekena
parah asteeti advayaa gatih 124
samah shatrau cha mitre cha
samah maana–ava-maanayoh
brahmanah pari–poornatvaat iti
jnaatvaa sukhee bhavet 125
na dvesham bhaavayet kva api
na raagam bhaavayet kvachit
raaga dvesha vi-nir-muktau
madhye brahma pra-sarpati 126
yat a-vedyam yat agraahyam
yat shoonyam yat a-bhaavagam
tat sarvam bhairavam bhaavyam
tad ante bodha sambhavah 127
nitye nir-aashraye shoonye
vi-aapake kalana ujjhite
baahya–aakaashe manah kritvaa
nir-aakaasham sam-aavishet 128
yatra–yatra mano yati
tat–tat tena eva tat–kshaanam
pari–tyajya ana-vasthityaa
nis–tarangah tatah bhavet 129
bhayaa–sarvam ravayati
sarvadah vyaapakah a-khile
iti bhairava–shabdasya
santatah uch-chaaranaat shivah 130
aham mama idam iti aadi
pratti–patti pra-sangatah
nir-aadhaare manah yaati
tat–dhyaana–preranaat shamee 131
nityah vibhuh nir-aadhaarah
vyaapakah cha akhila–adhipah
shabdaan pratik–shanam dhyaayan
krita–arthah artha–anuroopatah 132
a-tattvam indra–jaalah–aabham
idam sarvam ava-sthitam
kim tattvam indra–jaalasya
iti daardhyaat shamam vrajet 133
aatmanh nir-vi-kaarasya kva
jnaanam kva cha vaa kriyaa
jnaana–yattaa bahih–bhaavaa
atah shoonyam idam jagat 134
na me bandhah na mokshah me
bheetasya etaa vi-bheeshikaah
priti–bimbam idam bhuddheh
jaleshu iva vi-vasvatah 135
indriya–dvaarakam sarvaam
sukha–duhkha aadi sangamam
iti indriyaani sam-tyajya
sva-sthah sva-aatmani vartate 136
jnaana pra-kaashakam sarvam
sarvena–aatmaa pra-kaashakah
ekam eka sva-bhaavatvaat
jnaanam jneyam vi-bhaavyate 137
maanasam chetanaa shaktih
aatmaa cha iti chatushtayam
yadaa priye pari-ksheenam
tadaa tat bhairavam vapuh 138
nis-tarangah upa-deshaanaam
shatam uktam samaasatah
dvaa-dashaabhih adi-hikam devi
yat jnaa tvaa jnaanavit janah 139
atra cha eka tame yuktah
jaayate bhairavah svayam
vaachaa karoti karmaani
shaapta–anugraha–kaarakah 140
a-jarah a-marataam eti
sah anima aadi guna–anvitah
yogineenaam priyah devi
sarva mela–aapakaah adhi-pah 141
jeevan api vi-muktah asau
kurvan api na lipyate
shree devee uvaacha:
idam yadi vapuh deva
paraayaash cha maha–eeshvara 142
evam ukta vi-ava-sthaayam
japyate kah japah cha kah
dhyaayate kaha mahaa–naatha
poojyate kah cha tripyati 143
hooyate kasya vaa homah yaagah
kasya cha kim katham
shree bhairava uvaacha
eshaa atra pra-kriyaa
baahyaa sthooleshu eva
mriga–eekshane 144
bhooyah–bhooyah pare bhaave
bhaavanaa bhaavyate hi yaa
japah sah atra svayam nadah
mantra–aatmaa japya eedrishah 145
dhyaanam hi nish-chalaa buddhih
nir-aakaaraa nir-aashrayaa
na tu dhyaanam
shareera–akshi–mukha–hasta aadi kalpanaa 146
poojaa–naama na pushpaadyaih
yaa matih kriyate dridhaa
nir-vikalpe mahaa–vyomni
saa poojaa hi aadaraat layah 147
atra eka-tama yuktisthe
yaa ut-padyeta dinaat dinam
bharitaa–kaarataa
saa atra triptih atyanta–poornataa 148
mahaa–shoonya–aalaye vahnau
bhootaa–akshavishaya–aadikam
hooyate manasaa saardham
sa homah chetanaa sruchaa 149
yaagah atra parama–eeshaani
tushtih aananda–lakshanaa
kshapanaat sarva–paapaanaam
traanaat sarvasya paarvati 150
rudra–shakti–samaaveshah
tat–kshetram bhaavanaa paraa
anyathaa tasya tattvasya
kaa poojah kah cha tripyati 151
sva-tantra–aananda chit–maatra–saarah
sva-aatmaa hi sarvatah
aa-veshanam tat sva-roope
sva-aatmanah snaanam eeritam 152
yair eva poojyate dravyaih tarpyate
vaa para–aparah yah cha eva
poojakah sarvah sa
eva ekah kva poojanam 153
vrajet praanah vishet jeeva
ichchhayaa kutilaa–kritih
deergha–aatmaa saa mahaa–devee
para–kshetram para–aparaa 154
asyaam anu-charan tishthan
mahaa–aananda–maye adhvare
tayaa devyaa sam-aa-vishtah
param bhairavam aapnuyaat 155a
sa-kaarena bahir yaati
ha-kaarena vishet punah
hamsa–hamsa iti amum mantram
jeeva japati nityashah 155b
shat-shataani divaa–raatrau
sahasraani eka-vimshatih
japah devyaah sam-ud-dishtah
su-labhah dur-labhah jadaih 156
iti etat kathitam devi
parama–amritam uttamam
etat cha na eva kasya api
pra-kaashyam tu kadaa-chana 157
para–shishye khale kroore
a-bhakte guru paadayoh
nirvikalpa–mateenaam
tu veeraanaam unnata–aatmanaam 158
bhaktaanam guru vargasya
daatavyam nir-vi-shankayaa
graamo raajyam puram deshah
putra–daara–kutumbakam 159
sarvam etat pari-tyajya
graahyam etat mriga–eekshane
kim ebhih asthiraih devi
sthiram param idam dhanam 160
praana api pra-daatavyati
na deyam parama–amritam
shree devee uvaacha
deva–deva mahaa–deva
pari-tripta asmi shankara 161
rudra–yaamala–tantrasya
saaram adya ava-dhaaritam
sarva–shakti pra-bhedaanaam
hridayam jnaatam adya cha 162
iti uktvaa aananditaa devee
kanthe lagnaa shivasya tu 163
April 2011 version
Shree devee uvaa-cha
Shrutam deva mayaa sarvam
Rudra yaa-mala sambhavam
Trika bhedam asheshena
Saaraat saara vibhaa-gashah 1
Adyaapi na nivritto me
Samshayah param eshvara
Kim roopam tattvatah deva
Shabda raashi kalaa mayam 2
Kim vaa nava atma bhedena
Bhairave bhairava aakritau
Trishira ha bheda abhinnam
Vaa kim vaa shakti tri-aatma-kam 3
Naada bindu mayam vaa-api
Kim chandra ardha nirodhikaah
Chakra aroodham anach-kam
Vaa kim vaa shakti sva-roopakam 4
Para-apara-yaah sakalam
apara yaash-cha vaa punah
Paraa-yaa yadi tat vat syaat
paratvam tat virud hyate 5
Nahi varna vi-bhedena
Deha-bhedena vaa bhavet
Para tvam nish kala tvena
Sakalatve na tat bhavet 6
Prasaadam kuru me naatha
Nih shesham chhindhi samshayam
Bhairava uvaacha
Saadhu saadhu tvayaa prishtam
Tantra saaram idam Priye 7
Gooha nee ya atamam Bhadre
Tatha-api katha yaami te
Yat kinchit sakalam rupam
Bhairava-sya prakeer-titam 8
Tat asaara tayaa Devi
Vijneyam jalavat shakra
Maya svapna upamam chaiva
Gandharva nagara bhramam 9
Dhyana artham bhraanta buddheenaam
Kriya aadambara vartinam
Kevalam varnitam pumsaam
Vikalpa nihataa aatma naam 10
Tattvato na nava atmaasau
Shabda raashih na bhairavah
Na cha asau tri-shiraa devah
Na cha shakti tri-aatmakah 11
Naada bindu mayo vaapi na
Chandra ardha nirodhikaah
Na chakra krama sam-bhinah
Na cha shakti sva roopakah 12
Apra buddha mateenaam hi etaa
Baala vi bhee shikaah
maatri moda kavat sarvam
pra vritti artham uda ahritam 13
Dik-kaala kalanah unmuktaa
Deshah uddesha avi-she-shinee
Vyapa-deshtum a-shakyaa-saau
Aka-thyaa parama-arthatah 14
Antah sva anubhava aanandaa
Vikalpah unmuktah gocharaa
Ya avasthahaa bharita akaaraa
Bhairavee bhairava aatmanah 15
Tad vapuh tattvatah jneyam
Vimalam vishva pooranam
Evam vidhe pare tattve kah
Poojyah kashcha tripyate 16
Evam vidhaa bhairavasya
Ya avasthaa parigeeyate
Saa paraa para roopena
Paraadevee prakeertitaa 17
Shakti shaktimatoh yad vat
Abhedah sarvadaa sthitah
Atah tat dharma dharmitvaat
Paraa shaktih paraat manah 18
Na vanheh daahikaa shaktih
Vya tirik taa vibhaav yate
Kevalam jnaana sattaa yaam
Praa ram bhahayam praveshane 19
Shaktya avasthaa pra vish tasya
Nirvi bhaagena bhaavanaa
Tada asau shivaroopee syaat
Shaivee mukham ihoch yate 20
Yathaa aalokena deepasya
Kiranaih bhaas karasya cha
Jnaa yate dik vibhaa gadi
Tad vat shaktyaa Shivah Priye 21
Shree devee uvaacha
Deva deva tri-shoolaanka
Kapaala krita bhooshana
Dik desha kaala shoonya cha
Vyapa desha vivar jitaa 22
Yaavasthaa bharitaa kaaraa
Bhairava sya upa labhyate
Kaih upaayaih mukham tasya paradevee
Katham bhavet yataa samyak
Aham vedmi tathaa me broohi bhairava 23
Shree bhairava uvaacha
Oordhve praano hyadho jeevo
Visarga atmaa paro chcharet
Utpatti dvi taya sthaane
Bharanaad bharitaa sthitih 24
Marutah antah bahih va
Api viyat yugma anivartanaat
Bhairavyaa bhairava-syettham
Bhairavi vya jyate vapuh 25
Na vrajen na vishet shaktih
Marut roopa vikaasite
Nirvikal-patayaa
Madhe tyaa bhairava roopataa 26
Kumbhitaa rechitaa vaapi pooritaa
Ya yada bhavet
Tadante shanti naamaasau
Shakti shanti prakaashate 27
Aamoolaat kiranaa bhaasaam
Sookshmaat sookshmatara-aatmikam
Chin tayettam dvi shat kaante
shaam yanteem Bhairava udayah 28
Udgach chhanteem tatid roopam
Prati chakram kramaat kramam
Oord hvam mushti trayam
Yaavat taavadante mahodayah 29
Kramah dvaa dashakam samyak
Dvaa dasha akshara bheditam
Sthoola sookshma parah sthityaa
Muktvaa muktvaa antatah shivah 30
Tayaa pooryaashu moordha antam
Bhanktvaa brookshepa setunaa
Nirvikalpam manah kritvaa
Sarva-orrdhve sarva gah udgamah 31
Shikhi pakshaih chitra roopam
Mandalaih shoonya panchakam
Dhyaa yatah anuttare shoonye
Praveshah hridaye bhavet 32
Eedrishena kramenaiva
yatra kutra api chintanaa
shoonye kudye pare paatre
Svayam leenaa varapradaa 33
Kapaalaantah manah nyasya
Tishthan meelita lochanah
Kramena manasah daardhyaat
Lakshayet lakshyam uttamam 34
Madhya naadee madhya samsthaa
Bisa sootra bha roopayaa
Dhyaataa antar vyomayaa
Devyaa tayaa devah prakaashate 35
Kara ruddha drigastrena
Broobhedaad dvaara rodhanaat
Dirshte bindu kramat leene
Tan-madhye paramaa sthitih 36
Daamaantah kshobha sambhootah
Sookshma agnih tilaka akritim
Bindum shikh aante hridaye layaante
Dhyaa-yatah layah 37
Anaahate paatrakarne abhagna shabde
sarid drute shabha brahmani
nishnaatah param brahma adhi gachchhati 38
Pranava aadi sam uch chaaraat
Plutaante shoonya bhaavanaat
Shoonyayaa parayaa shaktyaa
Shoonyataam eti Bhairavi 39
Yasya kasyaapi varnasya
Poorvaantaav anubhaavayet
Shoonyayaa shoonya bhooto asau
Shoonya-aakaarah pumaan bhavet 40
Tantri aadi vaadya shabdeshu
Deer-gheshu krama samsthiteh
Ananya chetaah pratyante
Para vyoma vapuh bhavet 41
Pinda mantrasya sarvasya
Sthoola varna kramena tu
Ardhendu bindu naadaantah
Shoonyah uch chaaraat bhavet shivah 42
Nija dehe sarva dikkam yugapad
Bhaavayet viyat nirvikalpa manaah
Tasya viyat sarvam pravartate 43
Prishtha shoonyam moola shoonyam
Yugapad bhaavayet cha yah
Shareera nirapek shinyaa
Shaktyaa shoonya-manaa bhavet 44
Prishtha shoonyam moola shoonyam
Hrit shoonyam bhaavayet sthiram
Yugapat nirvikalpa tvaat
Nirvikalpah udayah tatah 45
Tanoodeshe shoonya taiva
kshana maatram vibhaavayet
Nirvikalpam nirvikalpah nirvikalpa
Sva roopa bhaak 46
Sarvam deha gatam dravyam
Viya dvya aptam mri-gek-shane
Vibhaavayet tatas tasya
Bhaavanaa saa sthiraa bhavet 47
Dehaantare tvak vibhaagam
Bhitti bhootam vichin tayet
Na kinchit antare tasya
Dhyaayan na dhyeya bhaak bhavet 48
Hridaya akaashe nileen aakshah
Padma samputa madhyagah
Ananya chetaah subhage
Param saubhaag-yam aapnu-yaat 49
Sarva taha sva shareera sya
Dvaa dasha-ante manolayaat
Dridha buddheh dridhee bhootam
Tattva lakshyam pravartate 50
Yathaa tathaa yatra tatra
Dvaa dashaante manah kshipet
Pratikshanam ksheena vritteh
Vailak shanyam dinaih bhavet 51
Kaala agninaa kaala padaat
Utthi tena svakam puram
Plushtam vichintayet ante
Shaanta aabhaasah tataa bhavet 52
Evam eva jagat sarvam
Dagdham dhyaatvaa vikalpatah
Ananya chetasah pumsah
Pumbhaavah paramah bhavet 53
Sva dehe jagatah vaa api
Sookshma sookshma taraani
Cha tatt-vaani yaani nilayam
Dhyaa-tvaante vyajate paraa 54
Peenam cha durbalaam shaktim
Dhyaatvaa dvaadasha-gochare
Pravishya hridaye dhyaayan
Muktah svaa tantryam aapnuyaat 55
Bhuvana adhvaadi roopena
Chintayet kramashah akhilam
Stoola sookshma para sthityaa
Yaavat ante manolayah 56
Asya sarvasya vishvasya
Paryan-teshu saman-tatah
Adhva prakriyayaa tattvam
Shaivam dhyaatvaa maha-udayah 57
Vishvam etan mahaa devi
shoonya bhootam vichin tayet
Tatra-eva cha manah leenam
Tatah-tat laya bhaajanam 58
Ghata aadi bhaajane drishtim
Bhitteh tyak-tvaa vini-kshipet
Tat-layam tat kshanaat gatvaa
Tat layaat tan mayah bhavet 59
Nir-vriksha giri bhitti aadi
Deshe drishtim vini-kshipet
Vileene manase bhaave
Vritti ksheenah pra-jaayate 60
Ubhayoh bhaavayoh jnaane
Dhyaatvaa madhyam sam-aashrayet
Yuga pat-cha dvayam tyak-tvaa
Madhye tattvam prakaa-shate 61
Bhaave tyakte niruddhaa
Chit na-eva bhaava-antaram vrajet
Tadaa tat-madhya bhaavena
Vikasatyati bhaavanaa 62
Sarvam deham chin-mayam hi
Jagat-vaa pari-bhavaa-yet
Yugapat nirvi-kal-pena
Manasaa paramah udayah 63
Vaayu dva-yasya san-ghattaat
Antah-vaa bahih-antatah yogee
Samatva vijnaana
Samud-gamana bhaajanam 64
Sarvam jagat sva-deham va
Sva-aananda bharitam smaret
Yugapat sva-amritena-iva
Para-ananda mayah bhavet 65
Kuhanena pra-yogena
Sadya eva mri-gekshane
Sam-udeti mahaa-aanandah
Yena tattvam prakaashate 66
Sarva srotah ni-band-hana
Praana shakti oordhva-yaa
Shanaih pipeela sparsh velaayaam
Prathate paramam sukham 67
Vahneh vishasya madhye tu
Chittam sukha mayam kshi-pet
Kevalam vaayu poornam
Va smara aanandena yuj-yate 68
Shakti sangama sam-kshub-dha
Shakti avesha avasaanikam
Yat sukham brahma tattvasya
Tat sukham sva-akyam uchyate 69
Lehanaa manthanaa aakotaih
Stree-sukha-sya bharaanat smriteh
Shakti-abhaave api deveshi
Bhavet aananda samplavah 70
Aanande mahati praapte drishte
Vaa baandhave chiraat
Aanandam ud-gatam dhyaatvaa
Tat-layah tat-manaa bhavet 71
Jagdhi paana krita-ullaasa
Rasa aananda vijrim-bhanaat
Bhaava-yed bharitaa avasthaam
Maha anandah tatah bhavet 72
Geeta aadi vishaya aasvaadaa
Sama saukhya eka tat manah
Yoginah tan-mayatvena
Manah aaroodheh tat-aatma-taa 73
Yatra yatra manah tushtih
Manah tatra-eva dhaara-yet
Tatra tatra paraa aananda
Svaroopam sam pra-vartate 74
Anaa gataa yaam nidraa-yam
Prana-shte baahya gochare
Saa-vasthaa manasaa
Gamyaa paraa-devee pra-kaashate 75
Tejasaa soorya deepaadeh
Aakaashe Shaba-leekrite
drishtih-nive-shyaa tatra-eva
sva-aatma roopam prakaashate 76
Karan-kinyaa krodha-nayaa bhairav-yaa
Leli-haana-yaa kecharyaa
Drishti-kaale cha
Paraa vaaptih prakaashate 77
Mridu aasane sphi-jai-kena
Hasta-paadau nira-ash-rayam
Ni-dhaaya tat pra-sangena
Paraa poornaa matih bhavet 78
Upa-vishya aasane samyak
Baahoo krit-vaardha kunchitau
Kaksha vyomni manah
Kurvan shamam aayaati tat-layaat 79
Sthoola roopasya bhaavasya
Stab-dhaam drishtim ni-paatya cha
Achirena nira-adhaaram
Manah kritvaa shivam vrajet 80
Madhya jihve sphaa-ritaa-sye
Madhye nik-shipya cheta-naam
Hah-uch-chaaram manasaa
Kurvan tatah shaante praleeyate 81
Asane shayane sthit-vaa
Niraa-dhaaram vibhaa-vayan
Sva-deham manasi ksheene
Kshanaat ksheena-aa-shayah bhavet 82
Chala-asane sthit-asya-atha
Shanaih-vaa deha chaalanaat
Pra-shaante manase bhaave
Devi divya augham aapnuyaat 83
Aakaasham vimalam pashyan
Kritvaa drishtim nirantaraam
Stabdha-aatma tat-kshanaat
Devi bhairavam vapuh aapnu-yaat 84
Leenam moordhni viyat sarvam
Bhairav-atvena bhaavayet
Tat sarvam Bhairava aakaara
Tejas tattvam samaavishet 85
Kinchit-jnaatam dvai-tadaayi
Baahyaa-aalokah tamah punah
Vishva-aadi bhairavam rupam
Jnaatvaa ananta prakaasha-bhrit 86
Evam eva dur-nishaayaam
Krishna paksha-aagame chiram
Taimiram bhaavayan roopam
Bhairavam roopam-eshyati 87
Evam eva nimeelyaadau netre
Krishna abham agratah
Prasaarya bhairavam roopam
Bhaavayan tanmayah bhavet 88
Yasya kasya indriya-sya-api
Vyaaghaataat-cha nirodhatah
Pravishtasya advaye shoonye
tatraiva-aatmaa prakaashate 89
Abindum a-visargam cha
Akaaram japatah mahaan
Udeti devi sahasaa
Jnaana-aughah param eshvarah 90
Varnasya sa-visargasya
Visarga-antam chitim kuru
Naraadhaarena chittena
Sprished brahma sanaatanam 91
Vyoma-akaaram svam-aatmaanam
Dhyaayet digbhih anaavritam
Niraashrayaa chitih shaktih
Svaroopam darshayet-tadaa 92
Kinchit angam vibhidya-aadau
Teekshna soochi-aadinaa tatah
Tatraiva chetanaam yuktvaa
Bhairave nirmalaa gatih 93
Chittaadi antah-kritih naasti
Mama-antah bhaavayet-iti
Vikalpaanaam abhaavena
Vikalpaih ujhitah bhavet 94
Mayaa vimohinee naama
Kalaayaah kalanam sthitam
Ityaadi dharmam tattvanaam
Kalayan na prithak bhavet 95
Jhagit ichchaam samut pannaam
Avalokya shamam nayet
Yatra eva samud-bhoota
Tatah-tatraiva leeyate 96
Yadaa mama-ichchaa na utpannaa
Jnaanam vaa kah-tadaa-asmi vai
Tattvatah-aham tathaa bhootah
Talleenah tanmanaa bhavet 97
Ich-chhaa-yaam athavaa jnaane
Jaate chittam niveshayat
Aatma buddhyaa ananya chetaah
Tatah tattva-artha darshanam 98
Nirnimittam bhavet-jnaanam
Niraadhaaram bhrama-atmakaam
Tattvatah kasya chit na-etat
Evam bhaavee shivah priye 99
Chit-dharmaa sarva deheshu
Visheshah naasti kutra chit
Atah-cha tanmayam sarvam
Bhaavayan bhavajit janah 100
Kaama krodha lobha moha
Mada maatsarya gochare
Buddhim nisti-mitaam kritvaa
Tat-tattvam ava-shish-yate 101
Indra-jaala-mayam vishvam
Vyastam vaa chitra karmavat
Bhramad-vaa dhyaa-yatah sarvam
Pashya-tashcha sukha-udgamah 102
Na chittam nikshipet duhke
Na sukhe vaa pari-kshipet
Bhairavi jnaayataam madhye
Kim tattvam ava-shish-yate 103
Vihaaya nija deha-asthaam
Sarvatra-asmeeti bhaavayan
Dri-dhena manasaa drisht-yaa
Na-anyek-shinyaa sukhee bhavet 104
Ghata-adau yat-cha vijnaa-nam
Ich-chha-adyam vaa mama-antare
Na-eva sarva-gatam jaatam
Bhaavayan iti sarvagah 105
Graahya graahaka samvittih
Saamaanyaa sarva-dehinaam
Yoginaam tu vishe-shah-asti
Sambandhe saavad-haanataa 106
Sva-vat anya-shareere-api
Samvittim anu-bhaavayet
Apek-shaam sva-sharee-rasya
Tyaktvaa vyaapee dinaih bhavet 107
Niraadhaaram manah kritvaa
Vikalpaan na vikalpayet
Tat-aatma parama-atmat-ve
Bhairavah mri-galo-chane 108
Sarva-jnah sarva-karttaa cha
Vyaapakah param-eshvarah
Sa eva-aham shaiva-dharma iti
Daardhyaat bhavet-shivah 109
Jalasya-iva-orrmayah vahneh
Jvaaa-laabhangyah prabhaa raveh
Mama-eva bhairava-sya-etaa
Vishva-bhang-yah vi-bheditaah 110
Bhraantvaa bhraantvaa shareer-ena
Tva-ritam bhuvi paatanaat
Kshobha-shakti viraamena
Paraa sanjaayate dashaa 111
Aadhaareshu athavaa ashaktyaa
Ajnaanaat chitta-layena va
Jaata shakti samaavesha
Kshobhaante bhairavam vapuh 112
Sampradaayam imam devi
Shrinu samyak vadaami-aham
Kaivalyam jaayate sadyah
Netrayoh stabdha-maatrayoh 113
Samkocham karnayoh kritvaa
Hi-adho-dvaare tathaa-eva-cha
Aanachka mahalam dhyaayan
Vishet brahma san-aatanam 114
Koopaadike mahaagarte
Sthit-vaa-upari nireekshanaat
Avikalpa mateh samyak
Sadhyah chittalayah sphutam 115
Yatra yatra manah yaati
Baahye vaa abhyantare-api vaa
Tatra tatra shiva-avasthaa
Vyaapa-katvaat kva yaasyati 116
Yatra yatra aksha maargena
Chaitanyam vyajyate vibhoh
Tasya tanmaatra dharmit-vaat
Chit-layaat bhritaa-aatmataa 117
Kshut-aadi-ante bhaye shoke
Gahvare vaa ranaat drute
Kutoohale kshudhaa-aadi-ante
Brahmasattaa-mayee dashaa 118
Vastushu smarya-maaneshu drishte
Deshe manah-tyajet
Sva-shareeram niraadhaaram
Kritvaa pra-sarati pra-bhuh 119
Kva-chit vastuni vinyas-ya
Shanaih drishtim nivar-tayet
Tat-jnaanam chitta sahitam
Devi shoonya aalayah bhavet 120
Bhakti-udrekaat virak-tasya
Yaadrishee jayaate matih
Saa shakti shaankaree nityam
Bhaavayet taam tatah shivah 121
Vastu-antare veda-maane
Sarva-vastushu shoonyataa
Tam eva manasaa dhyaatvaa
Viditah-api pra-shaamyati 122
Kinchit jnai-hyaa smritaa
Shuddhih sa shuddhih shambhu darshane
Na suchir hi a-shuchih
Tasmaat nirvikalpah sukhee bhavet 123
Sarvatra bhairavah bhaavah
Saamaan yeshu-api gocharah
Na cha parah tat vya-tire-kena
Asteeti advayaa gatih 124
Samah shatrau cha mitre cha
Samah maanah-ava-maanayoh
Brahmanah pari-poornat-vaatiti
Jnaatvaa sukhee bhavet 125
Na dvesham bhaavayet kva-api
Na raagam bhaavayet kvachit
Raaga dvesha vinir-muktau
Brahma pra-sarpati 126
Yat-avedyam yat-agraahyam
Yat shoonyam yat-abhaavagam
Tat sarvam bhairavam bhaavyam
Tadante bodha sambhavah 127
Nitya naraashraye shoonye
Vyaapake kalana ujjhite
Baahya-aakaasha manah kritvaa
Nira akaasham sama-vishet 128
Yatra yatra mano yati
Tat tat tenaiva tat-kshaanam
Pari-tyajya anava-sthit-yaa
Nis taranga tatah bhavet 129
Bhayaa sarvam ravayati
Sarvadah vyaapakah akhile
Iti bhairava shabda-sya
Santatah uch-chaaranaat shivah 130
Aham mama-idam ityaadi
Pratti-patti pra-sangatah
Niraadhaare manah yaati
Tat-dhyaana preranaat-shamee 131
Nityah vibhuh niraadhaarah
Vyaapakah-cha akhila-adhipah
Shabdaan pratik-shanam dhyaayan
Kritaartha artha-anu-roopatah 132
A-tattvam indra jaalah-aabham
Idam sarvam ava-sthitam
Kim tattvam indra-jaalasya
Iti daardhyaat shamam vrajet 133
Aatmanh nirvi-kaarasya kva
Jnaanam kva cha vaa kriyaa
Jnaana-yattaa bahih-bhaavaa
Atah shoonyam-idam jagat 134
Na me bandhah na mokshah me
Bhee-tasya etaa vibhee-shikaah
Priti-bimbam idam bhuddheh
Jaleshu iva viva-svatah 135
Indriya dvaarakam sarvaam
Sukha-duhkha-aadi sangamam
Iti-indriyanni sam-tya-jya
Sva-sthah sva-aatman vartate 136
Jnaana prakaashakam sarvam
Sarvena-aatmaa prakaashakah
Ekam eka sva-bhaava-tvaat
Jnaanam jneyam vib-haav-yate 137
Maanasam chetanaa shaktih
Aatmaa cha-iti chatush-tayam
Yadaa priye parik-sheenam
Tadaa tat bhairavam vapuh 138
Nis-tarangah upa-deshaanaam
Shatam-uktam samaa-satah
Dvaa-dashaa-bhih adi-hi-kam Devi
Yat-jnaa-tvaa jnaana-vit-janah 139
Atra cha eka-tame yuktah
Jaayate bhairavah sva-yam
Vaachaa karoti karmaani
Shaapta anugraha kaarakah 140
Ajarah amarataam eti
Sah animaadi guna-anvitah
Yogi-neenaam priyah devi
Sarva melaa-pakaah adhipah 141
Jeevann-api vimuktah-asau
Kurvann-api na lipyate
Shree Devee uvaacha:
Idam yadi vapur deva
Paraayaash cha maheshvara 142
Evam-ukta vya-va-stha-ayam
Japyate kah japah-cha kah
Dhyaa-yate kaha mahaa-naatha
Poojyate kah cha tripyati 143
Hooyate kasya vaa homah yaagah
Kasya cha kim katham
Shree Bhairava uvaacha
Eshaa atra pra-kriyaa
Bahyaa sthoo-leshu eva
Mriga eekshane 144
Bhooyah-bhooyah pare bhaave
Bhaavanaa bhaav-yate hi yaa
Japah sah-atra sva-yam nadah
Mantra atmaa japya ee-dris-hah 145
Dhyaanam hi nish-chalaa buddhih
Niraakaaraa niraa-shra-yaa
Na tu dhyaanam
Shareera akshi mukha hasta aadi kalpanaa 146
Poojaa naama na push-paad-yaih
Yaa matih kriyate dridhaa
Nir-vikalpe mahaa-vyomni
Saa pooyaa hi aadar-aat layah 147
Atra eka-tama yukti-sthe
Yaa ut-padyeta dinaat dinam
Bharitaa-kaara-taa
Saa-atra triptih atyanta poornataa 148
Mahaa shoonya aalaye vahnau
Bhootah aksha vishaya-adikam
Hooyate manasaa saardham
Sa homah chetanaa sruchaa 149
Yaagah atra parama-eeshaani
Tush-tih aananda lak-shanaa
Ksha-panaat sarva paa-paa-naam
Traa-naat sarvasya O Paarvati 150
Rudra shakti sama-aveshah
Tat kshetram bhaavanaa paraa
Anyathaa tasya tattva-sya
Kaa poojah kash-cha tripyati 151
Sva-tantra-aananda chin-maatra saarah
Sva-aatmaa hi sarva-tah
Aave-sha-nam tat sva-roope
Sva-atmanah sna-anam eeritam 152
Yair eva poojyate dravyaih tarpyate
Vaa paraa aparah yah cha eva
Poojakah sarvaha sa
Evaikah kva poojanam 153
Vrajet praana vishet-jeeva
Ich-chha-yaa kutila-akritih
Deergha aatmaa saa mahaadevee
Para-kshetram para-aparaa 154
Asyaam anucharan tishthan
Maha-aananda-maye adhvare
Tayaa devyaa samaa-vish-tah
Param bhairavam aapnu-yaat 155a
Sakaarena bahir-yaati
Hakaarena vishet punah
Hamsa hamseti amum mantram
Jeeva japati nitya-shah 155b
Shat shat-aani divaa raatrau
Saha-sraani eka vimshatih
Japah devyaah samud-dishtah
Sulabhah durlabhah jadaih 156
It-yetat kathi-tam devi
Param aamritam uttamam
Etat cha na-eva kasyaapi
Praka-ashyam tu kadaa-chana 157
Para-shish-ye khale kroore
A-bhakti guru paada-yoh
Nirvikalpa mateenaam
Tu veeraa-naam unnata aatma-naam 158
Bhaktaanam guru varga-sya
Daa-tav-yam nir-vi-shankayaa
Graamo raajyam puram deshah
Putra daara kutum-bakam 159
Sarvam etat pari-tya-jya
Graahyam etan mriga-eekshane
Kim ebhih asthiraih devi
Sthi-ram param idam dhanam 160
Praana api pra-daa-tav-yati
Na deyam parama amritam
Shree Devee uvaacha
Deva-deva mahaa deva
Pari-tripta asmi Shankara 161
Rudra Yaamala tantra-sya
Saaram adya ava-dhaaritam
Sarva shakti pra-bhe-daanaam
Hridayam jnaatam adya cha 162
Iti uktvaa aananditaa devee
Kanthe lagnaa Shivasya tu
Vijnana Bhairava Tantra Devanagari and Transliteration
॥विज्ञान भैरव॥
||vijñāna bhairava||
श्री देव्युवाच।
śrī devyuvāca |
श्रुतं देव मया सर्वं रुद्रयामलसम्भवम्।
त्रिकभेदमशेषेण सारात्सारविभागशः॥ १॥
śrutaṁ deva mayā sarvaṁ rudrayāmalasambhavam |
trikabhedamaśeṣeṇa sārātsāravibhāgaśaḥ || 1 ||
अद्यापि न निवृत्तो मे संशयः परमेश्वर।
किं रूपं तत्त्वतो देव शब्दराशिकलामयम्॥ २॥
adyāpi na nivṛtto me saṁśayaḥ parameśvara |
kiṁ rūpaṁ tattvato deva śabdarāśikalāmayam || 2 ||
किं वा नवात्मभेदेन भैरवे भैरवाकृतौ।
त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम्॥ ३॥
kiṁ vā navātmabhedena bhairave bhairavākṛtau |
triśirobhedabhinnaṁ vā kiṁ vā śaktitrayātmakam || 3 ||
नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः।
चक्रारूढमनच्कं वा किं वा शक्तिस्वरूपकम्॥ ४॥
nādabindumayaṁ vāpi kiṁ candrārdhanirodhikāḥ |
cakrārūḍhamanackaṁ vā kiṁ vā śaktisvarūpakam || 4 ||
परापरायाः सकलमपरायाश्च वा पुनः।
पराया यदि तद्वत्स्यात्परत्वं तद् विरुध्यते॥ ५॥
parāparāyāḥ sakalamaparāyāśca vā punaḥ |
parāyā yadi tadvatsyātparatvaṁ tad virudhyate || 5 ||
न हि वर्णविभेदेन देहभेदेन वा भवेत्।
परत्वं निष्कलत्वेन सकलत्वे न तद् भवेत्॥ ६॥
na hi varṇavibhedena dehabhedena vā bhavet|
paratvaṁ niṣkalatvena sakalatve na tad bhavet|| 6 ||
प्रसादं कुरु मे नाथ निःशेषं चिन्द्धि संशयम्।
prasādaṁ kuru me nātha niḥśeṣaṁ cinddhi saṁśayam |
भैरव उवाच।
bhairava uvāca |
साधु साधु त्वया पृष्टं तन्त्रसारम् इदम् प्रिये॥ ७॥
sādhu sādhu tvayā pṛṣṭaṁ tantrasāram idam priye || 7 ||
गूहनीयतमम् भद्रे तथापि कथयामि ते।
यत्किञ्चित्सकलं रूपं भैरवस्य प्रकीर्तितम्॥ ८॥
gūhanīyatamam bhadre tathāpi kathayāmi te |
yatkiñcitsakalaṁ rūpaṁ bhairavasya prakīrtitam || 8 ||
तद् असारतया देवि विज्ञेयं शक्रजालवत्।
मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम्॥ ९॥
tad asāratayā devi vijñeyaṁ śakrajālavat|
māyāsvapnopamaṁ caiva gandharvanagarabhramam || 9 ||
ध्यानार्थम् भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम्।
केवलं वर्णितम् पुंसां विकल्पनिहतात्मनाम्॥ १०॥
dhyānārtham bhrāntabuddhīnāṁ kriyāḍambaravartinām |
kevalaṁ varṇitam puṁsāṁ vikalpanihatātmanām || 10 ||
तत्त्वतो न नवात्मासौ शब्दराशिर् न भैरवः।
न चासौ त्रिशिरा देवो न च शक्तित्रयात्मकः॥ ११॥
tattvato na navātmāsau śabdarāśir na bhairavaḥ |
na cāsau triśirā devo na ca śaktitrayātmakaḥ || 11 ||
नादबिन्दुमयो वापि न चन्द्रार्धनिरोधिकाः।
न चक्रक्रमसम्भिन्नो न च शक्तिस्वरूपकः॥ १२॥
nādabindumayo vāpi na candrārdhanirodhikāḥ |
na cakrakramasambhinno na ca śaktisvarūpakaḥ || 12 ||
अप्रबुद्धमतीनां हि एता बलविभीषिकाः।
मातृमोदकवत्सर्वं प्रवृत्त्यर्थम् उदाहृतम्॥ १३॥
aprabuddhamatīnāṁ hi etā balavibhīṣikāḥ |
mātṛmodakavatsarvaṁ pravṛttyartham udāhṛtam || 13 ||
दिक्कालकलनोन्मुक्ता देशोद्देशाविशेषिनी।
व्यपदेष्टुमशक्यासाव् अकथ्या परमार्थतः॥ १४॥
dikkālakalanonmuktā deśoddeśāviśeṣinī |
vyapadeṣṭumaśakyāsāv akathyā paramārthataḥ || 14 ||
अन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा।
यावस्था भरिताकारा भैरवी भैरवात्मनः॥ १५॥
antaḥsvānubhavānandā vikalponmuktagocarā |
yāvasthā bharitākārā bhairavī bhairavātmanaḥ || 15 ||
तद् वपुस् तत्त्वतो ज्ञेयं विमलं विश्वपूरणम्।
एवंविधे परे तत्त्वे कः पूज्यः कश्च तृप्यति॥ १६॥
tad vapus tattvato jñeyaṁ vimalaṁ viśvapūraṇam |
evaṁvidhe pare tattve kaḥ pūjyaḥ kaśca tṛpyati || 16 ||
एवंविधा भैरवस्य यावस्था परिगीयते।
सा परा पररूपेण परा देवी प्रकीर्तिता॥ १७॥
evaṁvidhā bhairavasya yāvasthā parigīyate |
sā parā pararūpeṇa parā devī prakīrtitā || 17 ||
शक्तिशक्तिमतोर् यद्वद् अभेदः सर्वदा स्थितः।
अतस् तद्धर्मधर्मित्वात्परा शक्तिः परात्मनः॥ १८॥
śaktiśaktimator yadvad abhedaḥ sarvadā sthitaḥ |
atas taddharmadharmitvātparā śaktiḥ parātmanaḥ || 18 ||
न वह्नेर् दाहिका शक्तिर् व्यतिरिक्ता विभाव्यते।
केवलं ज्ञानसत्तायाम् प्रारम्भोऽयम् प्रवेशने॥ १९॥
na vahner dāhikā śaktir vyatiriktā vibhāvyate |
kevalaṁ jñānasattāyām prārambho'yam praveśane || 19 ||
शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना।
तदासौ शिवरूपी स्यात्शैवी मुखम् इहोच्यते॥ २०॥
śaktyavasthāpraviṣṭasya nirvibhāgena bhāvanā |
tadāsau śivarūpī syātśaivī mukham ihocyate || 20 ||
यथालोकेन दीपस्य किरणैर् भास्करस्य च।
ज्ञायते दिग्विभागादि तद्वच् चक्त्या शिवः प्रिये॥ २१॥
yathālokena dīpasya kiraṇair bhāskarasya ca |
jñāyate digvibhāgādi tadvac caktyā śivaḥ priye || 21 ||
श्री देव्युवाच।
śrī devyuvāca |
देवदेव त्रिशूलाङ्क कपालकृतभूषण।
दिग्देशकालशून्या च व्यपदेशविवर्जिता॥ २२॥
devadeva triśūlāṅka kapālakṛtabhūṣaṇa |
digdeśakālaśūnyā ca vyapadeśavivarjitā || 22 ||
यावस्था भरिताकारा भैरवस्योपलभ्यते।
कैर् उपायैर् मुखं तस्य परा देवि कथम् भवेत्।
यथा सम्यग् अहं वेद्मि तथा मे ब्रूहि भैरव॥ २३॥
yāvasthā bharitākārā bhairavasyopalabhyate |
kair upāyair mukhaṁ tasya parā devi katham bhavet|
yathā samyag ahaṁ vedmi tathā me brūhi bhairava || 23 ||
भैरव उवाच।
bhairava uvāca |
ऊर्ध्वे प्राणो ह्यधो जीवो विसर्गात्मा परोच्चरेत्।
उत्पत्तिद्वितयस्थाने भरणाद् भरिता स्थितिः॥ २४॥
ūrdhve prāṇo hyadho jīvo visargātmā paroccaret|
utpattidvitayasthāne bharaṇād bharitā sthitiḥ || 24 ||
मरुतोऽन्तर् बहिर् वापि वियद्युग्मानिवर्तनात्।
भैरव्या भैरवस्येत्थम् भैरवि व्यज्यते वपुः॥ २५॥
maruto'ntar bahir vāpi viyadyugmānivartanāt|
bhairavyā bhairavasyettham bhairavi vyajyatevapuḥ || 25 ||
न व्रजेन् न विशेच् चक्तिर् मरुद्रूपा विकासिते।
निर्विकल्पतया मध्ये तया भैरवरूपता॥ २६॥
na vrajen na viśec caktir marudrūpā vikāsite |
nirvikalpatayā madhye tayā bhairavarūpatā || 26 ||
कुम्भिता रेचिता वापि पूरिता वा यदा भवेत्।
तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते॥ २७॥
kumbhitā recitā vāpi pūritā vā yadā bhavet|
tadante śāntanāmāsau śaktyā śāntaḥ prakāśate || 27 ||
आमूलात्किरणाभासां सूक्ष्मात्सूक्ष्मतरात्मिकम्।
चिन्तयेत्तां द्विषट्कान्ते श्याम्यन्तीम् भैरवोदयः॥ २८॥
āmūlātkiraṇābhāsāṁ sūkṣmātsūkṣmatarātmikam |
cintayettāṁ dviṣaṭkānte śyāmyantīm bhairavodayaḥ || 28 ||
उद्गच्चन्तीं तडित्रूपाम् प्रतिचक्रं क्रमात्क्रमम्।
ऊर्ध्वं मुष्टित्रयं यावत्तावद् अन्ते महोदयः॥ २९॥
udgaccantīṁ taḍitrūpām praticakraṁ kramātkramam |
ūrdhvaṁ muṣṭitrayaṁ yāvattāvad ante mahodayaḥ || 29 ||
क्रमद्वादशकं सम्यग् द्वादशाक्षरभेदितम्।
स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः॥ ३०॥
kramadvādaśakaṁ samyag dvādaśākṣarabheditam |
sthūlasūkṣmaparasthityā muktvā muktvāntataḥ śivaḥ || 30 ||
तयापूर्याशु मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना।
निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः॥ ३१॥
tayāpūryāśu mūrdhāntaṁ bhaṅktvā bhrūkṣepasetunā |
nirvikalpaṁ manaḥ kṛtvā sarvordhve sarvagodgamaḥ || 31 ||
शिखिपक्षैश् चित्ररूपैर् मण्डलैः शून्यपञ्चकम्।
ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये भवेत्॥ ३२॥
śikhipakṣaiś citrarūpair maṇḍalaiḥ śūnyapañcakam |
dhyāyato'nuttare śūnye praveśo hṛdaye bhavet|| 32 ||
ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना।
शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा॥ ३३॥
īdṛśena krameṇaiva yatra kutrāpi cintanā |
śūnye kuḍye pare pātre svayaṁ līnā varapradā || 33 ||
कपालान्तर् मनो न्यस्य तिष्ठन् मीलितलोचनः।
क्रमेण मनसो दार्ढ्यात्लक्षयेत्लष्यम् उत्तमम्॥ ३४॥
kapālāntar mano nyasya tiṣṭhan mīlitalocanaḥ |
krameṇa manaso dārḍhyātlakṣayetlaṣyam uttamam || 34 ||
मध्यनाडी मध्यसंस्था बिससूत्राभरूपया।
ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते॥ ३५॥
madhyanāḍī madhyasaṁsthā bisasūtrābharūpayā |
dhyātāntarvyomayā devyā tayā devaḥ prakāśate || 35 ||
कररुद्धदृगस्त्रेण भ्रूभेदाद् द्वाररोधनात्।
दृष्टे बिन्दौ क्रमाल् लीने तन्मध्ये परमा स्थितिः॥ ३६॥
kararuddhadṛgastreṇa bhrūbhedād dvārarodhanāt|
dṛṣṭe bindau kramāl līne tanmadhye paramā sthitiḥ || 36 ||
धामान्तःक्षोभसम्भूतसूक्ष्माग्नितिलकाकृतिम्।
बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः॥ ३७॥
dhāmāntaḥkṣobhasambhūtasūkṣmāgnitilakākṛtim |
binduṁ śikhānte hṛdaye layānte dhyāyato layaḥ || 37 ||
अनाहते पात्रकर्णेऽभग्नशब्दे सरिद्द्रुते।
शब्दब्रह्मणि निष्णातः परम् ब्रह्माधिगच्चति॥ ३८॥
anāhate pātrakarṇe'bhagnaśabde sariddrute |
śabdabrahmaṇi niṣṇātaḥ param brahmādhigaccati || 38 ||
प्रणवादिसमुच्चारात्प्लुतान्ते शून्यभावानात्।
शून्यया परया शक्त्या शून्यताम् एति भैरवि॥ ३९॥
praṇavādisamuccārātplutānte śūnyabhāvānāt|
śūnyayā parayā śaktyā śūnyatām eti bhairavi || 39 ||
यस्य कस्यापि वर्णस्य पूर्वान्ताव् अनुभावयेत्।
शून्यया शून्यभूतोऽसौ शून्याकारः पुमान् भवेत्॥ ४०॥
yasya kasyāpi varṇasya pūrvāntāv anubhāvayet|
śūnyayā śūnyabhūto'sau śūnyākāraḥ pumān bhavet|| 40 ||
तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः।
अनन्यचेताः प्रत्यन्ते परव्योमवपुर् भवेत्॥ ४१॥
tantryādivādyaśabdeṣu dīrgheṣu kramasaṁsthiteḥ |
ananyacetāḥ pratyante paravyomavapur bhavet|| 41 ||
पिण्डमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु।
अर्धेन्दुबिन्दुनादान्तः शून्योच्चाराद् भवेच् चिवः॥ ४२॥
piṇḍamantrasya sarvasya sthūlavarṇakrameṇa tu |
ardhendubindunādāntaḥ śūnyoccārād bhavec civaḥ || 42 ||
निजदेहे सर्वदिक्कं युगपद् भावयेद् वियत्।
निर्विकल्पमनास् तस्य वियत्सर्वम् प्रवर्तते॥ ४३॥
nijadehe sarvadikkaṁ yugapad bhāvayed viyat|
nirvikalpamanās tasya viyatsarvam pravartate || 43 ||
पृष्टशून्यं मूलशून्यं युगपद् भावयेच् च यः।
शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत्॥ ४४॥
pṛṣṭaśūnyaṁ mūlaśūnyaṁ yugapad bhāvayec ca yaḥ |
śarīranirapekṣiṇyā śaktyā śūnyamanā bhavet|| 44 ||
पृष्टशून्यं मूलशून्यं हृच्चून्यम् भावयेत्स्थिरम्।
युगपन् निर्विकल्पत्वान् निर्विकल्पोदयस् ततः॥ ४५॥
pṛṣṭaśūnyaṁ mūlaśūnyaṁ hṛccūnyam bhāvayetsthiram |
yugapan nirvikalpatvān nirvikalpodayas tataḥ || 45 ||
तनूदेशे शून्यतैव क्षणमात्रं विभावयेत्।
निर्विकल्पं निर्विकल्पो निर्विकल्पस्वरूपभाक्॥ ४६॥
tanūdeśe śūnyataiva kṣaṇamātraṁ vibhāvayet|
nirvikalpaṁ nirvikalpo nirvikalpasvarūpabhāk || 46 ||
सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे।
विभावयेत्ततस् तस्य भावना सा स्थिरा भवेत्॥ ४७॥
sarvaṁ dehagataṁ dravyaṁ viyadvyāptaṁ mṛgekṣaṇe |
vibhāvayettatas tasya bhāvanā sā sthirā bhavet|| 47 ||
देहान्तरे त्वग्विभागम् भित्तिभूतं विचिन्तयेत्।
न किञ्चिद् अन्तरे तस्य ध्यायन्न् अध्येयभाग् भवेत्॥ ४८॥
dehāntare tvagvibhāgam bhittibhūtaṁ vicintayet|
na kiñcid antare tasya dhyāyann adhyeyabhāg bhavet|| 48 ||
हृद्याकाशे निलीनाक्षः पद्मसम्पुटमध्यगः।
अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात्॥ ४९॥
hṛdyākāśe nilīnākṣaḥ padmasampuṭamadhyagaḥ |
ananyacetāḥ subhage paraṁ saubhāgyamāpnuyāt|| 49 ||
सर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात्।
दृढबुद्धेर् दृढीभूतं तत्त्वलक्ष्यम् प्रवर्तते॥ ५०॥
sarvataḥ svaśarīrasya dvādaśānte manolayāt|
dṛḍhabuddher dṛḍhībhūtaṁ tattvalakṣyam pravartate || 50 ||
यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत्॥
प्रतिक्षणं क्षीणवृत्तेर् वैलक्षण्यं दिनैर् भवेत्॥ ५१॥
yathā tathā yatra tatra dvādaśānte manaḥ kṣipet||
pratikṣaṇaṁ kṣīṇavṛtter vailakṣaṇyaṁ dinair bhavet|| 51 ||